SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी अनवम नवमं नवमङ्गलं, *विदधतं दधतं च रुचिं शुचिम् । जिन मिह स्मरत स्मरतक्षणं, सुविधिमारतमारततक्षणम् ॥९॥ दृढरथाऽङ्गज ! नन्द जनंदर-, प्रशमनः शमनं शमनस्तमः । दशमतीर्थप ! रागपरागतः, समव शीतल ! शीतललेश्य ! माम् ॥१०॥ _(शालिनी) देवः श्रीमद्विष्णुविष्णुप्रसूतः, कामं कामं धंसमानः समानः । धर्म दद्याद् धाम धामवजस्य, श्रीश्रेयांसः श्रीसनाथः स नाथः ॥११॥ विद्यां दद्यादप्रमादः प्रमोदः, क्लप्तव्याधिक्षिप्रसादप्रसादः । शोणाश्मश्रीः सप्रभावः प्रभावः-, स्तीर्थस्वामी वासुपूज्यः सुपूज्यः ॥१२॥ त्वममदाऽमम! दारितसबम-, नृभवलक्ष! बलक्ष बलक्षम ! । १. अवद्यर्जितम् । २. अनुदीपयन्तम् । ३. निवृत्तो मारो मरणं यस्मात् ४. सुनयन् । ५. प्रमामादत्ते इति प्रमादः । ६. पभरागमणि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy