SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग अथ दशत्रिकतः प्रणताय तेऽ-, भिगमपंचयुतैरुपवैणवम् । सुमतये सुमते ! ददते श्रियं, हितक्ते जनतामवते नमः धरनृपान्वय-भासनभास्करो, विकचदाडिमपुष्पसमानरुक् । कमलभृद् भुवि जाड्यतमो हरन् , भवतु मे हृदयाम्बुजबोधिदः जय सुपार्श्व ! जिनेश ! पदद्वयी, निदधती नवकाम्बुरुहां पदम् । सदृशतामभजन्किल ते नया: (तव गुप्तयः) कथयतीव जनं सदृशा मिल ॥७॥ अवतु मां महसेननृपात्मभू-, श्वरण-युग्म-नखद्युति-दीपकः । विगतकालिमतापदशादिकः, रवि-शशिवजवह्नि-विभाधिकः ॥८॥ मदवतीतरुणीतनु-दर्शनात् , सुचिर--संचित-पापमपास्य किम् । पिबसि नो सुविधेमुखचन्द्रजं, नयनमापद-शान्तसुधारसम् ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy