SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग (प्रशस्तिः ) नूता युगोजयदगैर्यमकयुगोजसंख्यामयेति परमोदकराजिना वः । संख्यामयेति परमोदकराजिना वः, श्रीरत्नशेखरतु मूर्द्धनि मे सदाज्ञा ॥२६॥ (मालिनी) मदकलकलभावोऽकुंठकंठीरवाभाः, परमसुखमहादो द्विमुंदे सर्वसाळः । न निजगुणगिरोप्याकर्णयेषां सुरस्त्री,मैदकलकलभा वोऽकुंठकंठीवाभाः ॥२७॥ (शिखरिणी ) मुदा वंदध्वं भो कृतिन उदयं तं दृढलसत् , तमोहं तुंगेहं परमहिमधामा तमनिशम् । तमोहं तुंगेहं परमहिमधामा तमनिशं, क्षमं श्रीसिद्धान्तं तममितकलानां च कुतुकम् ॥२८॥ (शार्दूलविक्रीडित ) सम्यग्दृष्टिरिवौकसा मम मुदा स्तादाहतीभाक्तिकी संसजन्मकराकरामलकवाद्विश्वत्रयीवेदिनः । मुख्यास्ते परतीथिका अपि नुतीः कुर्वति येषां यशः संसजन्मकराकरामलकव विश्वत्रयीवेदिनः ॥२९॥ (गायकवाड भंडार वडोदरा) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy