SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ दाता हिरण्यकसिपु प्रवरा-सुरासु को वा परो नरहरेर्दनुजावलीषु ॥१५॥ शोमा भक्त्यभिनवैव भुबो दिवश्व, प्रद्योतने हरिणलांछनमंडनेन । स्वय्युद्गतेऽजनि तथा तमसां गते द्युत् , प्रद्योतने हरिणलांछनमंडनेन ॥१६॥ श्री-सूरनामनरराजकुलालवाल, कारस्करोत्तमपुरः परदेवतं ते । श्री-पुरनामनरराजकुलालवाल-, क्ष्माभृत्कुमारपरिषद्-शिव कुन्थुनाथ ! ॥१७॥ अघोच्चतामहममा रघुजार्चयेव, भास्वत्कला-सुभगवानरनाथ जातः । स्वं मे दृशोर्यद तिथिजनतान्जिनीषु, भास्वत्कलासु भगवानरनाथ जातः ॥१८॥ कुंमप्रभावति-नमोदितमोहमल्ले, मातापितृत्वदुदये जनिकस्य शस्यम् । कुंभप्रभावति नमो दितमोहमल्ले तये त्वयि प्रणिपति ममास्तु तेभ्यः ॥१९॥ विश्वाचतामगमयः स्वयमंगजन्मी, . भूयोज्वलामणि-मंडल-भासिनाभिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy