________________
.२४०
कुसलं
कुसलं भवसा सण - सासणकेलिनवं । नवचं गिमअंगिमद्दामि सुहं, सुहनीरनिहिं पहुवीरमहं
तिसलंगभवं,
चवणे जणणे चरणे करणे,
वरणे ।
जस्स महं,
जिणिदमहं
स्तुति तरंगिणी
सिरिकेवल सिद्धिदिणे तिवसा सरसा किर
पडणं ति
थुगामि
इअ आदि जिणिंद चवीस वीस विसोयसुहा । त्रि
जिण
कित्तियइत्तियठाणजुया, विजयं सिवयं पह संतु सया महणीयमहं सुमहिमा निलयं, लयकंद मुर्णिद जिदिनयं । नयजुत्तिहि भत्तिहि देवगणं, - गणगीयगुणं पणमामि गुणं ॥ २९ ॥
घणनायममाय महामहिम, हिमहंसचयं सजसं
Jain Education International
आनंदिमुहा,
रमणीय मत्थपयत्थमयं, मयमुत्तु सरेमि जिर्णिदमयं
सरभ ।
For Private & Personal Use Only
॥२६॥
॥२७॥
॥२८॥
|३०||
www.jainelibrary.org