________________
२३२
स्तुति तरंगिणी चतुर्विशति-जिन-स्तुतयः निवनाभिसुतं सत्थयं सुमहं, मरुदेविमयच्छितुकुच्छिरुहं । वसलच्छय-बंछिय-कप्पतरूं, रिसह पणमामि ससामि गुरुं ॥१॥ जिय-सत्तुअसत्तु-कमेग-जयं, अमरिंद-नयं सग इंद-गयं । विजयातणयं कणयं-गलयं, अजियं अजियं समरामि सयं ॥२॥ विनुवामि अियारि जियारि सुयं, सिरिसेण सुजायमजायरुयं । सिरि संभव संभव-तित्थयरं, बहुरंग तुरंग तुरंग चिंधम् निवहरिसेहरसंवर पूय रे, उच्च-वन मणुन-सिद्धथुय रे । अभिनंदणवंदण लेसवरा, भवपावगपावगदाहहरो नयवल्लरिमिहु हु मेहनिवो, धणमंगल मंगलदेविधवो । तस नंदणु पंचमनाणधरो, जिण देउ मई सुमई पवरो ।। ५॥
॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org