________________
संस्कृत विभाग-२
२२७ राहे चउत्थि चुह अट्ठमि मुक्खु सुद्ध,पक्खभि माहसियवीय दुवालसीसुं । जम्मव्यया धवलपोसह चउद्दसीए, नाणस्सिरी जसु पनमे अभिनंदणं तं ॥४॥ सावणवीइ गम्भावयागे वइस्साहि, अट्टमि-जम्मो वयं नव्यमी । चित्तिगारस्सि नवमि नाणसिवा, सुकिलासु जसुत्तं नमे सुमई ॥५॥ माहिचुयाइ छट्टि कत्तिय किन्हपक्खे, बारसि जम्मु तह तेरसि दिक्ख जस्स । चित्तस्स पुन्निमिहि नाणु सेय, मगिकार सिद्धिगमु पउम्मपहं नमे तं ॥६॥ . किन्हहमीइ चुइ भद्दविजिट्टि जम्मो, दिक्खाइ बारसिहि तेरसिए सियाए । तो फग्गुणाइ छट्टि सत्तमिसुं कमेणं, नाणं सियं च जसु तं नमिमो सुपासं ॥७॥ चित्ते चुई बहुलपंचमि जस्स पोसे, जम्मो वयं कसिण बारसि तेरसिसुं । किन्हासु फरगुणसु-भद्दव-सत्तमीसु, नाणं सिवं तमिह चंदप्पहं नमामि ॥८॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org