________________
संस्कृत विभाग- २
भास्वद्भावैः सदैवोत्तम जननिवहैरार्त्तसत्पावकत्वं, मास्वद्भावैः सदैवोत्तम जननित्र हैरार्त्तसत्पात्रकत्वं । भीतेर्दुष्कर्मभूमीरुहनिधन विधौतञ्जयत् स्त्रीयपादपुण्याणूनां कणौघैर्जिनपपद-धरा पावकत्वेन लक्ष्मीः ||२|
श्री मल्लिजिन - स्तुतिः
सच्चिन्मया ।
श्रीमन्म लिजिन ! प्रवर्द्धयजने प्राप्ते ! प्रभो ! मौक्तिकं, सान्ताकामितदान सञ्जननरानागेन संख्यातीत गुणैः सान्ताकामितदानसज्जननरानागेन
पदावलिधृतौ
भूयस्तमस्त्रायते, सच्चिन्मया
श्री - पार्श्वजिन-स्तुतिः
दुष्पापेभ्यः पतन्तं जननिवहमवत् स्वात्मवर्णोदधिः, मन्दा संसारराजीवरम हिमघरध्वंसितावापयोधौ । रागद्वेषौ जयन् यन्मनसि जिन भवान् पार्श्व धन्य स एव, मन्दासंसारराजीवरम हिमधरध्वंसितावायोधौ
Jain Education International
१९९
For Private & Personal Use Only
॥ १ ॥
मच्चिते यं च तीर्थाधिपनिवह मथो स्वैर्यशोभिर्महान्तं, ज्ञानाद्विश्वपयोरुट् शुचिशमनधनोऽनंगतो देद्दितानि । चेतस्तः पापवित्तोपशमनविषये त्वं विदन् केवलाख्य, - ज्ञानाद्विश्वं पयोरुट् शुचिशमनधनोऽनंगतो देहितानि ||२||
॥१॥
www.jainelibrary.org