SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १४६ स्तुति तरंगिणी (७) परमब्रह्म-स्तुतिः वाराणं वरणं रणं रणरणं वाशरणं वीरणं, कं कालं कुललं कलं कलकलं किलं किलं कोकिलम् । तं तानं तननं तनं तनतनं संतान-बीतानकं, विद्योतं विदितं दितं दितिसुतं विद्याविनोदं विदम् ।।१।। वेतालं विरलं रल रलरलं विस्तारतारं तरं, चाणूरं चरणं चणं रणरणं वीकारकारागृहम् ।। माया-मोह - मयामय -मयमयं वात्सल्य-वंशोद्भवं, चंदाचामरमारमेरुमरणं मोरारिमारोत्सबम् ॥२॥ लक्ष्मीलक्षण-लक्ष - लक्षणगणं कल्याणवाणवणं, वंशोद्धार - वरंवरं वरवरं सेनासमूह-क्षणम् । उद्यानं सवनं धनं धनधनं धानाधनंघंधनं, केलीकोलकलंक - चंदनवन सल्लांच्छनं वांछनम् ॥३॥ पण्यापूरयराग-रागरजकं राणारणं वारण, सर्गान्सर्ग कुमार्गमार्गभरणं भारामिभूतं भणम् । व्यासायासकिकासकासरसनं नासानसा सेनस, कायावाय विमायमायमसमं मायासम सोसमम् ॥४॥ (वि. सं. १८१५ सिंध हालाकंडी) ... .(हंसवि. वडोदरा) Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy