________________
हिस्कृत विभाग-२ श्री पञ्चजिन तथा षट्तीर्थ-स्तुतिः
(शार्दूलविक्रीडितम् ) आद्य तीर्थकरं नमामि नितरां शत्रुअयेऽष्टापद, सम्मेताभिध-शैलराज-शिखरे वन्देऽहता विंशतिम् । चम्पायां वसुपूज्यनन्दनमथो नेमि स्तुवे रैवते, पापायां पुरि बर्द्धमानममलं देवं नमाम्यन्वहम् ॥१॥ नक्षेत्रे मनुजोत्तरेण गिरिणा संवेष्टिते सर्वतोऽ. तीताऽनागत-वर्तमान-समये संपेदिरे ये जिनाः । तेषां सिद्धिमुपेयुषां त्रिजगतां पूज्यत्वमासेदुषां, भक्त्या पादयुगं नमामि सुभगं सम्यक त्रिधा सर्वदा ॥२॥ यत्रोक्तं किल पुण्यपातकफलं सर्वाङ्गिनां ज्ञानिभि-, जीवादीनि विचारितानि नव वै तच्चानि सम्यकतया। यं स्वाध्यायरताः पठन्ति मुनयः कर्मक्षयायोद्यता: तं ध्यायामि विचारयामि विनुवाम्यश्चामि जैनागमम् ॥३॥ भव्यानां जिनशासने स्थितक्तां धर्म शुचिं कुर्वतां, ये निधनन्ति समग्रविघ्ननिवहान् ध्वान्तानि सूर्या इव । ते शक्रप्रमुखाः प्रसादसुमुखाः सम्यग्दृशां सम्मुखा, वैयावृत्यकरा सुरासुरवराः सङ्घस्य भद्रङ्कराः ॥४॥
(अमरवि. डभोई)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org