________________
१२७
संस्कृत विभाग-२
महावीरेणैष स्वबल-विजितेनेव भवतो, महावीरः पायाच्छित-चरणपोऽङ्क-मिषतः ॥१॥ महाऽऽवीरं साास्तुवृषभ-मुखानीतिलतामहावी-रत्यंहः कृतिजन ! परब्रह्मणि रतान् । भवाभीतो भूत्वाऽधिवनितम-हार्वी रमणतां, यदि प्रेप्सुर्मुक्तेः स्फुरदव-महावी रतिभुवः ॥२॥ महाऽवी-राऽनार्य पर-समयमस्यन् करुणया, जयेऽरीणां धाम्ना दशर्शतमहा वीर! समयाः। महावीरः स्फूर्जद्विषमविपदा मुक्तिरपि च, महावीरं वैर-क्षितिभृति भवन्ति प्रणमतः ॥३॥ निकुर्वन्तं गर्व महति यम-हावीर मयिताssमहाऽवीरं कुर्याद्रिपुकुलमुपेतः कृतिजनः । महावीरो विघ्नव्यतिकर-हुतौ रातु मघवा,
महावी रम्यं स प्रवचनजुषां व: शिवसुखम् ॥४॥ [श्री जैन ज्ञान भंडार संवेगीनो उपाश्रय, हाजा पटेलनी पोल-अहमदावाद सिद्धपूरनगरे तिलकविजयगणिना १५०८ सोमसुंदरसू. म. शिष्य उपाध्याय साधुराज गणि शिष्य सिंहदेव (शांतिसुंदर ज्ञानगुरू छे. सिंहदेवन) शिष्य सिंहदेव विबुध कर्ता संभाव्यते ] ( १. सिंहेन २. पूज्य ३. पापहोमकारीत्यर्थः ४. सूर्य ५. वज्रम् ६ अहौ वृत्रासुरे ७.यागाऽमि ८. पूजकरक्षकः)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org