SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी दिशतु गोमुख गोमुखमण्डन क्षिपतु यक्षपते मम पातकम् जिनमतं नमतं कुमतिजनै विकलिभिः कलिभीतिभिरंकितैः ॥४॥ (आचार्यश्री जंबूसरिजी महाराज डभोई) (स्रग्धरा वृत्तम् ) दन्तश्रेणीप्रमाऽधानकुमुदहसत्क्षीरवचन्द्र चन्द्रः , स श्रीमानादिनाथः प्रभवतु भविनां भावुकाय प्रकामम् । यत्य व्याख्यानकाले किरति सुरगणः पुष्पवृष्टिं विचित्रां आमूलालोलधूलिबहुलपरिमलालीढलोलालिमाला ॥१॥ प्रोद्यद्गंभीरकायप्रतिजितसलिलाम्भोधरे हारहीरतारस्काराब्जरोचिस्सुयशसि भवति प्रोल्लसच्चक्षुषी मे। दृष्ट नायाति शोको वृषभजिनपते गन्धमालोलभृङ्ग झंकारारावसारा - मलदलकमलागारभुमी - निवासे ॥२॥ संसारापारपायोनिधिपुलिनमहो प्राप्तुकामा यदि स्युः श्रीमत्तीर्थाधिकर्तुः क्रमणकजयुगं तस्य संसेवमानाः । गात्रे यस्य प्रवेशं वरगुणततयश्चक्रिरे विश्वपूज्ये च्छायासम्भारसारे वरकमलकरे तारहाराभिरामे ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy