SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीपद्मप्रभजिन स्तुतयः वर्णेन तुभ्यरुचिसम्पदि पादद्वयी दलित पद्ममृदुः प्रहरतु हरिपीठं ते भव्याङ्गिवारिजविबोध ० पद्मप्रमेश ! तय यस्य पद्मप्रभो रक्तपयोज० पद्मप्रभः प्रतिदिनं आशास्ते यः स्तवै कृतनति कृतवान् यो श्री सुपार्श्वजिन स्तुतयः २८३ २९८ तृषां भृशं तुभ्यं चन्द्रप्रभ ! जिन ! विद्यतमखिलानां ३१८ ३३८ ३७८ ३७६ ८९५ सततमतिलसन्त्या यं वास्तवीदतिशया ० यदि जिन ! सुपार्श्व ! सुपार्श्वतीर्थेश मनोभवाकइसे कराह सुपार्श्व ! तीर्थनायक ! श्रीचन्द्रप्रभजिनस्तुतयः Jain Education International ૨૮૪ २९९ ३१९ ३३९ ३५८ ३७६ ४७२ ८९६ २८४ ३०० ३२० ३४० ३५९ ३७७ ८९६ पूज्याचितश्चतुरचित्त • तुभ्यं चन्द्रप्रभ ! भव० चन्द्रप्रभोऽमर्त्यनरप्रणम्यो महसेन महीपुरन्दर • धर्मं कर्तुमहो ( श्री चंद्रश्रमयुग्मदिजिन ) ८९७ ૩૯ श्रीसुविधिजिनस्तुतय: विमलको मलकोकनदच्छद ० तवाभिवृद्धिं सुविधि० सुविधिवधिरेनच्छेदिनां निर्वागमिन्दुयशसां यस्माऽतनोद् देव० जिन पतिसुविध श्रीशीतल जिनस्तुतयः विहरति भुवि यस्मिन् जयति शीतलतीर्थकुन दलति ववसि लक्ष्म्या पीडागमो न परिजेतरि जयति शीतलतीर्थ र ति० हृतभवदरं लोकाधारं त्रिमलितबहुतमसमल श्रीश्रेयांस निस्तुतयः कुसुमधनुषा यस्मादन्यं भवतु भगवतेऽस्मै श्रेयांस सर्वविदङ्गिगग ! जिनवर ! भजन् श्रेयांस श्रेयांसः परिहत कान० अरसेयदेविं दलिये २८५ ३०१ ३२० ३४१ ३६० ३७८ श्रीमते वासुपूज्याया पूज्य | श्रीवासुपूज्या नम तमसुदाले ! एनांसि यानि जगति २८६ ३०१ ३२१ ૩૪૨ ३६१ ૨૫૮ For Private & Personal Use Only श्रीवासुपूज्य जिनस्तुतयः २८६ ३०२ ३:२ ३४२ ३६७ ३७९ ८९८ २८७ ३०३ ३२३ ૨૪** www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy