SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ : ३६२ :+[९००] स्तुतितरङ्गिणी भा. २ द्वाविंशतितमतरङ्गः सोपारकपुरमण्डनश्रीऋषभजिनस्तुती १ ( शार्दूलविक्रीडितम् ) श्रीसोपारकपत्तनाऽद्भुतरमारामाशिरः शेखरं, श्रीनाभिक्षितिपालवंशकमलप्रोल्लासने भास्करम् । माद्यन्मोहमदाऽष्ट कक्षयकरं मोक्षाऽध्वनिस्पन्दनं, भक्त्याऽऽदीशजिनं स्तुवे प्रति दिनं श्रीजीवितस्त्रामिनम् ॥ १ ॥ पञ्चरावतपश्वभारतमुखक्षेत्रेषु ये संस्थिता, भूताऽनागतवर्तमानजिनपा विश्वत्रयीवन्दिताः। लोकाऽलोकविलोकिकेवलमहाज्ञानश्रिया संश्रितास्तेषां श्रीपदपङ्कजं भवभिदे भूयाजिनानां सदा ।। २ ।। श्रीसिद्धान्ततरुः पदत्रयमहामूलोऽखिलाङ्गस्फुरच्छाखाभिः समलङ्कृतो वरतरोपाङ्गप्रशाखाऽन्वितः । अर्थश्रेणिसुगन्धिपुष्पनिकरैः संवासिताऽऽशामुखो, देयान्मोक्षफलं जरामृतिहरं भव्यावलीनां सदा ॥३॥ श्रीमन्नादिजिनेन्द्रपादकमलप्रोद्यन्नखालीविभाश्रेणीनव्यपरागपूरमधुपः श्रीगोमुखो यक्षराटू । विनौषप्रबलाऽन्धकारनिकरप्रध्वंसनेऽहमणिभव्यानां सततं तनोतु विशदा नानाविधाः सम्पदः ॥४॥ २ ( वसन्ततिलकावृत्तम् ) श्रीकुङ्कणाख्यविषयस्थितपत्तनश्री सोपारकाऽवनितलामलभूषणाऽऽभ !। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy