SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ : ३६० :+[८९८] स्तुतितरङ्गिणी भा. २ द्वविंशतितमतरङ्गः जैनाऽध्यक्षं दक्षं यक्षं सुष्ठुछायासारङ्ग, सौव्या वाण्या गाम्भीर्येण ध्वस्तोद्गत्सारङ्गम् । अर्हत्सर्पद्वाक्योद्गत्पर्जन्याऽम्मः सौरङ्ग, वन्दे ब्रोडाका मकोडाकासारश्री सारङ्गम् २ ( उपजातिः) *सज्ज्ञानलश्याः सुनिवेशनाथ, सन्मण्डपत्याशु समाऽऽगमोत्था(?) । ल सद्यसोपरि केशवल्ली, सदा मुदे वः स युगादिदेवः ॥ १ ॥ त्रैलोक्यलक्ष्म्या वृतये स्वयं या, सम्मण्डपत्याई तचैत्यराजी (?)। साऽनित्यनित्या नमतां नृणां स्या-दनित्यनित्याय सुखाय नित्यम् ॥२॥ सत्तीर्थलक्ष्म्या विशतौ हि रङ्गात , श्रीमण्डपत्यास्तृतमूत्रित यत् । (?) तदस्तु मे जैनीव वः प्रपश्चि, सुवाचनं प्रावचनं सुवाचौ ॥ ३ ॥ श्री पङ्घ लक्षया सुचि सदा ये, समण्डगन्तीह सुराऽपुरीभिः (?) । सङ्ख्यावृतव्यावृतभावभावाः, सुदृष्टयः सन्तु सुदृष्टये ते ॥ ४ ॥ ३ ( उपजातिः) श्रीनाभिसुनो वस सिद्धिपूर्या, निःशेषशर्मावलिपूरितायाम् । दुष्टाष्टकर्माऽवनिभृद्विनाश-सुधाऽशनाधीश्वरसिद्धिदाता ॥१॥ समस्ततीर्थप्रभवः प्रकृष्ट-प्रभावयुक्ता ददतां सतां शम् । मुखप्रभाबाधितशीतपादाः, समय॑शक्रालिनिषेव्यमानाः ।। २ ।। * पू.मुनिकु जरश्रीधर्मकीर्तेः कृतिरियम् । १ प्रवालसदृशम् । २ मेघसदृशम् । ३ चातकम् । ४ कमलम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy