SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ५२८ स्तुतितरङ्गिणी : दशमस्तरङ्गः जिनेन्द्रवाक्यं प्रथितप्रभावं, कर्माष्टकानेकप्रभेदसिंहम् । आराधितं शुद्धमुनीन्द्रवर्ग-जगत्यमेयं जयतात् नितान्तम् ॥ ३॥ सम्यग्दृशां विघ्नहरा भवन्तु, मातङ्गयक्षाः सुरनायकाश्च । दिपालिकापर्वणि सुप्रसन्नाः, श्रीज्ञानसूरिवरदायकाश्च ॥ ४ ॥ - _ + ६ ( अनुष्टुभ् ) श्रुत्वा श्रीवीरनिर्वाणं, जित्वा मोहमहाभटम् । अवाप्तकेवलज्ञानः, केवलं रातु गौतमः ॥१॥ सिद्धा ये समयेऽतीते, सेत्स्यन्ति च भविष्यति । सिद्धयन्ति वर्तमानेऽस्मिन् , सिद्धिं यच्छन्तु तेऽखिलाः ॥२॥ अर्थतो गदितस्तीर्थ-कृता बद्धस्तु सूत्रतः । गौतमेन गणभृता, सुखायाऽस्तु स आगमः निर्ममे निर्ममेशस्य, गौतमस्य महोत्सवः । ज्ञानस्य यैः पञ्चमस्य, विघ्नं वो नन्तु ते सुराः 00000000 000000००००० .००००000000 ०००००००००००००००००००००००००००००००००००००) खि समाप्तोयं प्रथमो भागः ) 100000000 ०००००००००००००००००००००.०० ०००००00000 Cooooooo००० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy