SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ श्रीपर्युषणापर्वस्तुती ५२१ जे सिद्धचकमाराहिऊण, संपन्न केवलालोआ। संपत्ता परमपयं, तित्थयरा ते सुहं दितु ॥२॥ आरुग्गतुहिदीहाऊ-अत्तहेउस्स सिद्धचक्कस्स । महिमा जहिं वन्निजइ, पणमह तं वीरसिद्धतं ॥३॥ सिरिसिद्धचकमाराहगाण, भविआण भत्तिजुत्ताणं सम्मद्दिहिदेवा, सव्वेवि कुणंतु कल्लाणं ॥४॥ *जगतीजनजीव ! सिद्धचक्र ! कमनीयप्रवचन ! जिनपुङ्गवसिद्धचक्रगणनीय !। जय सूरिपुरन्दरवाचकमुनिमहनीय !, दर्शनत्रिक ! तपसा कमलविजयभजनीय ! ॥१॥ अथ श्रीपर्युषणापर्वस्तुती। १ ( शार्दूलविक्रीडितवृत्तम् ) भो भो भव्यजनाः सदा यदि शिवे, वाञ्छा तदा पर्वणः, श्रीमत्पर्युषणाभिधस्य कुरुत स्वाराधनं सादरम् । द्रव्यार्चा सुमचन्दनैः स्तुतिभरैः कृत्वा च भावार्चनां, मानुष्यं सफल विधत्त सुमहैरहन्मतोल्लासकैः ॥ १ ॥ कृत्वा मास्तिथिदिग्भवाब्धिवसुदिग् युग्मोपवासान् शुभान् , रम्यार्चा च विधत्त भो! भवहरां तीर्थङ्कराणां नवाम् । १ जयम् । * इयं स्तुतिः चतुर्शः उच्यते । २ पू.आ.श्रीविजयसेनसूरीश्वरजीमहाराजशिष्यपू.मुनिराजश्रीकमलविजयेन कृतेयं स्तुतिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy