SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ५१५ श्रीउद्योतपंचमीस्तुतयः संपूर्णा पूर्णिमेन्दुप्रभसुभगगुणैर्दत्तदेवेन्द्रमानाप्रोद्यद्गन्धद्विपेन्द्रप्रचुरमदहरैणाधिपे राजमाना । श्रीअर्हद्भक्तिभावा विमलकजकरा भास्वदम्बाभिधाना, पञ्चम्यह्नस्तपोऽथ वितरतु कुशलं धीमतां सावधाना ॥४॥ ॥ १ ॥ ___ ३ ( शार्दूलविक्रीडितवृत्तम् ) पञ्चानन्तकसुप्रपञ्चपरमानन्दप्रदानक्षम, पञ्चानुत्तरसीमदिव्यपदवीवश्याय मन्त्रोपमम् । येन प्रोज्ज्वलपञ्चमीवरतपो व्याहारि तत्कारिणां, श्रीपञ्चाननलाञ्छनः स तनुतां श्रीवर्धमानः श्रियम् ये पञ्चाश्रवरोधसाधनपरा पञ्चप्रमादीहराः, पञ्चाणुव्रतपञ्चसुव्रतविधिप्रज्ञापनासादराः । कृत्वा पञ्चहृषीकनिर्जयमथ प्राप्ता गतिं पञ्चमी, तेऽमी सन्तु सुपश्चमीव्रतभृतां तीर्थङ्कराः शङ्कराः पञ्चाचारधुरीणपश्चमगणाधीशेन संसूत्रितं, पञ्चज्ञानविचारसारकलितं पञ्चेषु पञ्चत्वदम् । दीपाभं गुरुपञ्चमारतिमिरेष्वेकादशीरोहिणीपञ्चम्यादिफलप्रकाशनपटुं ध्यायामि जैनागमम् पञ्चानां परमेष्ठिनां स्थिरतया श्रीपञ्चमेरुश्रियां, भक्तानां भविनां गृहेषु बहुशो या पञ्चदिव्यं व्यधात् । प्रह्वे पञ्चजने मनोमतकृतौ स्वारत्नपाञ्चालिका, पञ्चम्यादितपोवतां भवतु सा सिद्धायिका त्रायिका ॥२॥ ॥३॥ ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy