SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ स्तुतितरङ्गिणी : नवमस्तरङ्गः स्फटिक तुहिनचन्द्र निस्तन्द्रच्चन्द्र चन्द्रप्रभाजिष्णुवर्धिष्णुरोचिष्णुरोचिः प्रपञ्चस्तुताशावकाशाभृताशा नमस्यन्नृणाम् । अपमलकलहंसमध्यासिता नासिता राजिताराजिता सम्पदा शर्मदा मन्दरमन्दारमालाभिरभ्यर्चिता चर्चिता चन्दनै र्विकशितशत पत्रपत्राभनेत्रा पवित्रा विचित्रा मम द्यत्वविद्या विभिद्यादवद्यानि सद्यः प्रसद्यादलं भारती भारती ॥ ४ ॥ ५०४ ( तोटकछन्दः ) २ सहसा महसा सहसा महसा, महता परमं महताऽपरमम् । ३ ४ ६ शमितस्वमृतं शमितस्त्रमृतं, गवि तीर्थकरं गवि तीर्थकरम् ॥ १ ॥ रुचिरारुचिरा रुचिराजिघना, जनका जनका जनकामभिदः । महिताऽऽमहिता महिता दधता - मतमाऽऽमतमा मतमाम - रुहाः॥२॥ शमरं शमरं दधतं दधतं, समयं समयं सदयं सदयम् । सुपदं सुपदं नुत तं नु ततं बहुधा बहुधामहितं महितम् ||३॥ विभया सितया विभयाऽऽसितया, कलिता परदा कलितापरदा । वरदाssनकरा वरदानकरा, सतिगौरवमा सति गौरव मा ॥४॥ ८ 6 ू ३ ( आर्या ) गब्भावयारजम्मण - निक्खमणे केवले अ निव्वाणे | सुरनाहरइअपूअं तं वंदे जिणवरं सिरसा करुणाए सरणरहिअं, उद्धरिअं जेहिं तिहुअणं सयलं । भवजलहिंमि पडतं, अरिहंताणं नमो तेसिं Jain Education International १ ॥२॥ १ पूजय । २ कामरहितमित्यर्थः । ३ मोक्षम् । ४ सङ्घस्य सुखकरम् । ५ स्वर्गे ।६ लोभ° । ७ सदाचारे । ८. माम् । For Private & Personal Use Only 11 3 11 www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy