SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४५६ स्तुतितरङ्गिणी : सप्तमस्तरङ्गः सिववहुअसहियंक, सोसीयं नाणपंकं, नमिजिणमकलंक, संभरामो निसंकं ॥२१॥ भवदलजलवाहं, नट्टकम्मट्ठबाहं, जणकयसिवलाहं, केसवं दोलिबाहं । गुणजलहिमगाह, दिन्नतिलुक्कच्छाई, सयलसिरिसणाह, वंदिमो नेमिनाहं ॥२२॥ तिजयकयपयासो, लोयसंपूरिआसो, सिवनयरिनिबासो, मोहदिन्नप्पवासो। गयविसयपवासो, सव्वदोसप्पणासो, विउलियभवपासो, निव्वुइ देउ पासो ॥२३॥ कणयसमसरीरं, मोहमल्लेगवीरं, दुरियरयसमीरं, पायदावग्गिनीरं। सुगहिअभवतीरं, लोयलंकारहीरं, पणमह सिरिवीरं, मेरुसेलेसधीरं ॥२४ ॥ तमतिमिरदिणंदा, पुन्नपायारविंदा, कुमयकमलचंदा, दसंसारकंदा । विसयविसनरिंदा, भत्तदेविंदविंदा, परमसुहममंदा, दितु सव्वे जिणिंदा ।। २५ ।। सयलगुणनिहाणं, मुक्खसम्मगजाणं, विविहगुणपमाणं, दिन्नतिलुक्कताणं । महियकुमयमाणं, बारसंगप्पमाणं, पणमह सुयनाणं, सव्वसिद्धीनिहाणं ॥२६॥ १ प्रान्तपद्यत्रयेण साकं भण्यते तदा स्तुतिचतुर्विंशतिका भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy