SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ४२६ १ ये संयमं समितिभिश्च सभाजयन्ति, * यः सर्वकल्मषमलोपरमोद केन, ते सिद्धिमाऽऽशु जिनराज ! सभा !ऽज ! यन्ति ||२५|| दृष्टो जिनौघ ! भवता परमेोदकेन । ३ तेनाऽऽप्यते सुखभरः परमो दकेन, धर्मद्रुमेऽद्भुतगुणैः परमोद केन मोहाऽर्दितः सकलभावविभास ! मानं, स्तुतितरङ्गिणी : सप्तमस्तर प्राप्तं सतां नतवितीर्णशुभा !ऽसमानम् । लब्ध्वा जिनाssगम ! महानयभासमानं, ६ या भाति नौः सकलशास्त्र सरस्वतीव, त्वामद्य दुस्तमतमो हिमभासमाऽऽनम् ॥ २७ ॥ क्रीडां तनोति जिनवक्त्रसरः स्वतीव । ५ विश्वं पुनाति च सुपर्वसरस्वतीव, देयादियं सुखशतानि सरस्वती व [ अथ प्रशस्तिः ] इत्यस्ताऽपरदेव सुन्दरमहः श्रीणां विलासाऽऽलया, राकानिर्मलसोमसुन्दरयशः शुट्टीकृताऽऽशा च या । नूताः श्रीऋषभाऽऽदिवीरचरमाः सार्वश्चतुर्विंशति Jain Education International ॥ २६ ॥ स्तन्यासुर्मम मुक्तिलम्भनचणां चारित्रलक्ष्मीं पराम् ||२९|| " १ सेवयन्ति । * प्रान्तपद्यत्रयेण साकं भण्यते तदा स्तुतिपञ्चविंशतिक भवति । २ प्रकृष्टो हर्षं सुखं च यस्य तेन । ३ परेषां मोदकेन । ४ जीवितवान् गङ्गेव । ६ मुद्रितग्रन्थे तु इत्यस्तेतरेति << ५ ।। २८ । । For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy