SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४२४ तस्मादमी महनमीश ! रमानिशान्ते, १ तन्वन्ति तत्र सुकृतैः परमा निशान्ते नम्राऽङ्गिनिर्मितदुरापरमाऽऽगमेन, नानाभवक्लमभरो परमाऽगमेन । ३ निन्ये सुखं त्रिभुवनं परमाऽऽगमेन, श्री कुन्थुनाथ ! भवता परमाऽऽगमेन स्तुतितरङ्गिणी : सप्तमस्तर ये दृष्टिगोचरमहो ! परमाऽऽद रेण, नीता दुरन्तदुरितोपरमादरेण । आसाद्य ते त्रिदशभूपरमा दरेण, ४ धाम श्रयन्ति रहितं परमादरेण ५ मल्लिप्रभो ! जनमनोम्बरवास्तवेन !. ६ पादौ द्यतां मम शिवे वरवास्तवेनः । यस्त्वा स्तवीति जगदीश्वर ! वा स्तवेनस स्वामिनः सरसपीवरवास्तवेन ये भाषितं श्रुतिषु ते परमाऽऽनयन्ति, ते सुव्रतेश ! कुमतोपरमान - ऽयन्ति । ये त्वां त्रिलोकहिततत्पर ! मानयन्ति, कामेन येन कनकोज्ज्वलकान्तिकाय ! Jain Education International ।। १६ ।। ॥ १७ ॥ ।। १८ ।। ते निर्वृतिं किमु गुणैः परमा न यन्ति ? ॥ २० ॥ ८ चित्तं नमे ! त्वयि जगज्जनका !ssन्ति काय - ॥ १९ ॥ १ प्रभाते । २ अगमेन वृक्षेण । ३ सिद्धान्तेन । ४ प्रकृष्टो मादो तं रातिददाति तेन इति परमादरेण । ५ ° वाः । तव इन ! । ६ हे वरवास्तो ! एनः । ७ दृढं बध्नाति । ८ ० क - सुख, आय-लाभ । For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy