SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३५४ स्तुतितरङ्गिणी : सप्तमस्तरङ्ग ॥२॥ त्वं जैनराजि ! सृज मञ्जुशिवद्रुमाणां, बालं वनं शमधरीकृतकामचक्रा कादम्बिनीव शिखिनामतनोदपास्ता रामारमा मतिमतां तनुतामरीणाम् । जैनी नृणामियममर्त्यमणीव वाणी, रामा रमामतिमतां तनुतामरीणाम् सम्यग्दृशां सुखकरी मदमत्तनील कण्ठीरवाऽसि ततनोदितसाक्षमाला। देव्यम्बिके ! शिवमियं दिश पण्डितानां, कण्ठीरवासिततनो ! ऽदितसा क्षमाला ॥३॥ ॥४॥ न्यायविशारद पू. महोपाध्यायश्रीयशोविजयजीप्रणीता यमकबद्ध ऐन्द्रस्तुतिचतुर्विंशतिका। अथ श्रीआदिजिनस्तुतिः। ___ १ (शार्दूलविक्रीडितवृत्तम् ) ऐन्द्रवातनतो यथार्थवचनः प्रध्वस्तदोषो जगत्, सद्यो गीतमहोदयः शमवतां राज्याऽधिकाराजितः । आद्यस्तीर्थकृतां करोत्विह गुणश्रेणीर्दधन्नाभिभूः, सद्योगीतमहोदयः शमऽवतां राज्याऽधिका राजितः ॥१॥ उद्भूताप्रतिरोधबोधकलितत्रैलोक्यभावव्रजा- . स्तीर्थे शस्तरसा महोदितभयाऽकान्ताः सदाशापद्म् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy