SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३३६. श्रेयः परागनलिनी नयतां नवाङ्गी, सा मे पराऽजितबला दुरितानि तान्तम् । कल्याणकोटिमकरोन्निकरे नराणां, स्तुतितरङ्गिणी : सप्तमस्तरङ्गः सामे पराजितबलाsदुरिता नितान्तम् या दुर्लभा भवभृतामृभुवल्लरीव, अथ श्रीशम्भवजिनस्तुतिः । १ ( वसन्ततिलकावृत्तम् ) मानामितद्रुममहिमाभ ! जितारिजात ! | श्रीशम्भवेश ! भवभिद् भवतोऽस्तु सेवा -- Sमाना मितद्रुमहिमाभ ! जितारिजात ! ॥ १ ॥ नाशं नयन्तु जिनपङ्कजिनीहदीशा, निष्कोप मानकरणानि तमांसि तानि । ज्ञानता बहुभवभ्रमणेन तप्त निष्कोपमानकरणा नितमां सितानि सिद्धान्त ! सिद्धपुरुषोत्तमसंप्रणीतो, विश्वावबोधक ! रणोदरदारधीरः । भव्यानपायजलधेः प्रकटस्वरूप Jain Education International विश्वाsa बोधकरणोऽदरदारधीरः माकन्द मञ्जरिरिवान्यभृतां भरैर्या, देवैरसेवि दुरितारिरसावलक्षा । दारिद्र्यकृन्मम सपत्नजनेऽतिदुःख दे वैरसे विदुरितारिरसा वलक्षा ॥ ४ ॥ For Private & Personal Use Only ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy