SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणसूचिः ।। आतेस्तीर्यते आत्थ आद आदः आदतुः आदत् आदिथ आदिदरिषते आदिधरिषते आदिवान् आदीधिता आदीधीत आदीध्यकः आदीध्यते आदीध्यनम् आदुः आधुनः आद्रियते आनर्छतुः आनछु: आनृच्छवान् आपिप्यायिषते आपिप्यासते आपिस्फायिषते आपिस्फासते आपीय आप्ता आप्तुम् आप्नुमः आप्नुवः आप्नुहि आप्याता आप्यायिता आमः आमकः आमनति ४।३।१० आमयति ४।२।२६ आवेविता । ४।२।११८, ४।३।६३ आमि ४।२।२६, ४।३१५५ आवेवीत ४।४।१८ आयस्त कूपाद्रज्जुम् ४।३३९ आवेव्यकः ४।४।९० आयस्त दण्डः स्वयमेव ४।४।८६ आवेव्यते ४।४।१८ आयच्छते ४।२।१०६ आवेव्यनम् ४।४।९० आयन् ४।३।१५, ४।४।३०। आशशासत् ४।४।८० आयुराशास्ते ४।४।१२० आशाद्ध्वम् ४।४।४८ आरतुः ४।३।९ आशाध्वम् ४।४।४८ आरत् ४।२।१०८ आशास्महे ४।४।८२ आरब्धा ४।४।५६, ४।४।१०२ आशास्वहे ४।३।११ आरब्धुम् ४।४।५६ आशिवान् ४।३।११ आरभते ४।४।१०२ आशिशत् ४।३।११ आरम्भकः ४।४।१०२ आशिषः ४।३।११ आरम्भमारम्भम् ४।४।१०२ आशिषौ ४।३।११ आरम्भयति ४।४।१०२ आशिष्यत् ४।४।१८ आरम्भो वर्त्तते ४।४।१०२ ४।२७२ आरिथ ४।४।८० आश्नात् ४।३।११० आरियात् ४।३।१० आश्वसितः ४।३८ आरिवान् ४।४।८२ आश्वसितवान् ४।३।८ आरुः ४।३।९ आश्वस्तः ४।३८ ___ आरेभे ४।४।१०२ आश्वस्तवान् ४।४।३८ आर्छत् ४।४।३१ आसन् ४।४।३८ आर्छिष्यत् ४।४।३१ आसी: ४।४।३८ आर्चीत् ४।४।३१ आसीत् ४।४।३८ आणिष्ट ४।३।६८ आसीन: ४।३।९७ आणिष्ठाः ४।३।६८ आस्कन्तव्यम् ४।४।५६ आर्त ४।३।६८ आस्कन्दितव्यम् ४।४।५६ आर्थाः ४।३।६८ आस्कन्दिषम् ४।२।८७ आर्यशी: ४।४।११९ आस्कान्त्सम् ४।२८७ आलब्धा ४।४।१०४ आस्तरिषत ४।२।८६ आलम्भ्या गौः ४।४।१०४ आस्तरिषाताम् ४।४।३८ आलम्भ्या वडवा ४।४।१०४ आस्तरिषीष्ट ४।४।३८ आलूय ४।४।११३ आस्तरिष्ट ४।३।५५ आवधिषत ४।४।२२ आस्तरीषत ४।३।५५ आवधिषाताम् ४।४।२२ आस्तरीषाताम् ४।२।१०८ आवधिषीयास्ताम् ४।४।२१ आस्तरीष्ट ४।२।१०८ आवधिषीरन् ४।४।२१ आस्ताम् ४।२।२६ आवधिषीष्ट ४।४।२१ आस्तारिषुः ४।२८ आवधिष्ट ४।४।२२ आस्तारिष्टाम् ४।३।११ ४।३।११ ४।३।११ ४।३।११ ४।३।११ ४।२।३५ ४।३।७२ ४।३।७२ ४।४।१२० ४।४।१२० ४।४।८२ ४।३१८३ ४।४।१२० ४।४।१२० ४।४।३१ ४।४।१२० ४।४।३१ ४।४।७५ ४।४।७५ ४।४।७५ ४।४।७५ ४।४।३० ४।३।६५ ४।३।६५, ४।४।१ ४।४।११५ ४।४।३८ ४।४।३८ ४।४।३८ ४।४।३८ ४।४।३६ ४।४।३६ ४।४।३५, ४।४।३६ ४।४।३५, ४।४।३६ ४।४।३६ ४।४।३६ ४।४।३५, ४।४।३६ ४।२।९०, ४।४।३० ४।४।३५ ४।४।३५ आमनन् आममामम् आमयः Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy