________________
अथ चतुर्थाध्यायस्य चतुर्थः पादः ।।
[कीर्त्तयन्ति ] कृत् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । अनेन कीर्त्त० । वर्त्त० अन्ति । 'नामिनो गुणोऽक्डिति'
(४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[कीर्त्तिः] कृत् । कीर्त्तनः कीर्त्तिः । 'स्त्रियां क्तिः' (५/३/९१) क्तिप्र० ति । अनेन " कीर्त्त०" आदेशः । 'धुटो धुटि स्वे वा' (१ । ३ । ४८) तलोपः ।
=
Jain Education International
[अचीकृतत्] कृत् । ‘चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । अद्यतनी दि त् । 'णि श्रि-दु-सु-कमः कर्त्तरि ङः’ ( ३।४।५८) डप्र० । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) ह्रस्वः । द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'क डञ्श्च-ञ्' (४।१।४६) क० च० । 'असमानलोपे० ' ( ४।१।६३) इ । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । ‘णेरनिटि’ (४।३।८३) णिच्लुक् । 'अड् धातोरादि० ' ( ४/४/२९) अट् । अत्र ॠकारश्रवणार्थः ।
इकारान्तनिर्देशो मङ्गलार्थः । । छ ||
३५३
इति श्रीसिद्धमव्याकरणे बृहद्वृत्तिरवचूरिकाया आख्यातस्य षष्ठः पादः समाप्तः ॥ छ।
For Private & Personal Use Only
www.jainelibrary.org