SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [शशासुः] शास् । परोक्षा उस् । 'द्विर्धातुः परोक्षा - ङे प्राक् ० ' ( ४।१।१) द्विः । ह्रस्वः' ( ४ । १ । ३९ ) ह्रस्वः । [शासति ] शास् । वर्त्त० अन्ति । 'अन्तो नो लुक्' (४।२।९४) नलुक् । [शास्ता] शास् । शास्तीति । ' शासि - शंसिनी-रु- क्षु-ह-भृ-धृ- मन्यादिभ्यस्तृः' (उणा० ८५७) तृप्र० । प्रथमासि । 'ऋदुशनस्- पुरुदंशोऽनेहसश्च सेर्डा : ' (१।४।८४) सि० डा० । 'डित्यन्त्यस्वरादेः ' (२1१1११४ ) अन्त्यस्वरादिलोपः । ४४६) त्रट्प्र० । सि-अम् । ३५० [शास्त्रम् ] शास् । शास्तीति । त्रट्' (उणा० [ शास्ति ] शास् । वर्त्त० तिव् ||छ || [क्वौ] क्वि सप्तमी ङि । 'डिड ' (१।४।२५) डौ० [आर्यशीः] आर्यं शास्तीति क्विप् । अनेन आस्० 'दीर्घड्याब्० ' (१।४।४५) सिलुक् । 'पदान्ते' (२।१।६४ ) दीर्घः । [मित्रशीः] मित्रं शास्तीति क्विप् । अनेन आस्० ‘दीर्घड्याब्०’ (१।४।४५) सिलुक् । 'पदान्ते' (२।१।६४) दीर्घः ||छ || आङः ||४|४|१२० ॥ [य्वोः ] य् च व् च क्वौ || ४|४|११९ ॥ [आङः ] आङ् पञ्चमी इसि । [आशीः, आशिषौ, आशिषः ] आशासनमाशीः । 'क्रुत्-संपदादिभ्यः क्विप्' (५।३।११४) क्विप्प्र० । अनेन आस् → इस्० । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । पदान्ते' (२।१।६४ ) दीर्घः । सि-औ- जस् । [ आयुराशास्ते] शास्, आड्पूर्व० । वर्त्त० ते । [आशास्वहे ] शास्, आड्पूर्व० । वर्त्त० वहे । [आशास्महे] शास्, आड्यूर्व० । वर्त्त० महे ||छ । = Jain Education International औ० । 'डित्यन्त्यस्वरादेः ' (२।१।११४) अन्त्यस्वरादिलोपः । → इस्० । 'अप्रयोगीत्' (१।१।३७) क्विप्लुक् । प्रथमा सि । य्वौ तयोः → इस्० । 'अप्रयोगीत्' (१।११३७ ) क्विप्लुक् । प्रथमा सि । = वोः प्वयव्यञ्जने लुक् ||४|४|१२१ || वोः । षष्ठी ओस् । [प्वय्व्यञ्जने] न य् = अय् । 'नञत्' ( ३।२।१२५) न० अ० । अय् च तद् व्यञ्जनं च = अय्व्यञ्जनम्, पुश्च अय्व्यञ्जनं च = प्वय्व्यञ्जनम्, तस्मिन् । [लुक् ] लुक् प्रथमा सि । [क्नोपयति ] 'क्नूयै शव्दोन्दनयोः' (८०२) क्नूय् । क्नूयमानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'अर्त्ति-री-व्ली-ड्री-क्नूयि०' (४।२।२१) पोऽन्तः । अनेन यलुक् । 'पुस्- पौ' (४।३।३) गु० ओ । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्^ ं(३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [क्ष्मापयति] 'क्ष्मायैङ् विधूनने' (८०३) क्ष्माय् । क्ष्मायमाणं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy