SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ NRNARRAR २९२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [लोढा] लुहं इति हिंसार्थों सौत्रो धातुः । लोहतीति । 'णक-तृचौ' (५/११४८) तृचप्र० → तृ, श्वस्तनी ता वा । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'हो धुट-पदान्ते' (२।१९८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) ध० → ढ० । 'ढस्तड्ढे' (१।३।४२) ढलोपः । [लोदम] लुह । लोहनाय । “क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'हो धुट्-पदान्ते' (२१११८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तवर्गस्य श्ववर्ग०' (१।३।६०) ध० → ढ० । 'ढस्तड्ढे' (१।३।४२) ढलोपः । [रेढा + रिहं इति हिंसार्थों सौत्रो धातुः । रेहतीति । 'णक-तृचौ' (५।११४८) तृचप्र० → तृ, श्वस्तनी ता वा । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'हो धुट-पदान्ते' (२।१९८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तवर्गस्य श्ववर्ग०' (११३१६०) ध० → ढ० । 'ढस्तड़ढे' (१३।४२) ढलोपः । [रेदम] रिह । रेहना(णा)य । 'क्रियायां क्रियार्थायां तुम०' (५।३।१३) तुमप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'हो धुट-पदान्ते' (२।१८२) ह० → ढ० । 'अधश्चतुर्थात तथोर्धः' (२११७९) त० → ध० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) ध० → ढ० । 'ढस्तड्ढे' (१।३।४२) ढलोपः । [देग्धा] 'दिहीक लेपे' (११२८) दिह् । देग्धीति | ‘णक-तृचौ' (५।११४८) तृच्प्र० → तृ, श्वस्तनी ता वा । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'भ्वादेदिर्घः' (२११४८३) ह० → घ० । 'अधश्चतुर्थात तथोर्धः' (२११७९) त० →ध० । 'तृतीयस्तृतीय-चतुर्थे' (१३।४९) घ० → ग० । दिग्धुम] दिह । देहनाय । क्रियायां क्रियार्थायां तुम०' (५।३।१३) तुम्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए। 'भ्वादेर्दादेर्घः' (२।१९८३) ह० →घ० । 'अधश्चतुर्थात् तथोर्धः' (२११७९) त० →ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) घ० → ग० । __ [दोग्धा] ‘दुहीक क्षरणे' (११२७) दुह् । दोग्धीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'भ्वादेर्दादेर्घः' (२१८३) ह० → घ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) तक →ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) घ० → ग० । - [दोग्धुम्] दुह् । दोहनाय । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'भ्वादेर्दादेर्घः' (२११८३) ह० → घ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० →ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) घ० → ग० । __ [लेढा] 'लिहींक आस्वादने' (११२९) लिह् । लेढीति । 'णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'हो धुट्-पदान्ते' (२।१।८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१।७९) त० → ध० । 'तवर्गस्य श्ववर्ग०' (१।३।६०) ध० → ढ० । 'ढस्तड्ढे' (१।३।४२) ढलोपः । [लेढुम् लिह । लेहनाय । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए। 'हो धुट्-पदान्ते' (२।१९८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० →ध० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) ध० → ढ० । 'ढस्तड्ढे' (१।३।४२) ढलोपः । - मेढा] 'मिहं सेचने' (५५१) मिह । मेहतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । ऊधातुपारायणे द्वितीये परिशिष्टे 'लुहं हिंसा-मोहयोः' । +. धातुपारायणे द्वितीये परिशिष्टे 'रिहं हिंसाकत्थनादौ' । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy