________________
अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥
[ संशितं व्रतम् ] 'शच् तक्षणे' (११४७) शो । 'आत् सन्ध्यक्षरस्य' (४।२।१) शा सम्पूर्व० । संश्यति स्म । 'गत्यर्था ऽकर्मक- पिव-भुजेः' (५1१1११) क्तप्र० इ० । सि अम् । व्रतं असिधारातीक्ष्णमित्यर्थः । [ संशितव्रतः साधुः ] संशितं पूर्ववत् । संशितं व्रतं यस्य सः । साधु प्रथमा सि ।
त । अनेन आ०
[ संशितः साधुः ] व्रते यत्नवानित्यर्थः ।
व्रतविषयत्वेन विज्ञायमाने व्रतिन्यपि वर्त्तमानो विषयो भवति, व्रतस्य संशितत्वेन व्रतिनः संशित्वाऽभिधानादित्याह
[ निशातः ] निशायते स्म । क्तप्रत ॥छ ।
[ हाकः ] हा षष्ठी स् ।
[हि ] हि प्रथमा सि ।
इ इत्येव सिद्धे " हि "करणमुत्तरार्थम्, अन्यथा धित इति स्यात् ।
हाको हि: क्त्वि ||४|४|१४||
[क्त्वि ] क्त्वा सप्तमी ङि । 'लुगाऽऽतोऽनापः ' (२।१।१०७) आलुक् ।
[हित्वा ] 'ओहांक् त्यागे' (११३१) हा । हानं पूर्वम् । 'प्राक्काले' (५/४/४७) क्त्वाप्र० त्वा । अनेन " हि "
आदेश: ।
ककारो हानिवृत्त्यर्थः
[ हात्वा ] 'ओहांड्क् गतौ' (११३६) हा । हानं पूर्वम् । 'प्राक्काले' (५/४/४७) क्त्वाप्र० [हीनः ] 'ओहांक् त्यागे' (११३१) हा । हीयते स्म । 'क्त-क्तवतू' (५1१।१७४) क्तप्र० (४ । ३ । ९७) आ० ई० । 'सूयत्याद्योदितः' (४।२।७०) त० [ प्रहाय ] प्रहानं पूर्वम् । 'प्राक्काले' (५१४१४७) क्त्वाप्र०
न० ।
[धागः ] धाग् षष्ठी स् ।
त्वा । 'अनञः क्त्वो यप्' ( ३।२।१५४) यप्य ।
[ जहित्वा ] हा । भृशं पुनः पुनर्वा जहाति । 'व्यञ्जनादेरेकस्वराद् भृशा०' ( ३।४।९) यप्र० । 'बहुलं लुप्' (३|४|१४) यङ्लुप् । ‘सन्-यडञ्श्च’ (४।१।३) द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । 'ग- होर्ज:' ( ४।१।४० ) ह० ज० । 'न हाको लुपि' (४।१।४९) आत्वं न । जहानं पूर्वम् । 'प्राक्काले' (५१४१४७) क्त्वाप्र० त्वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४१४।३२) इट् । 'इडेत्-पुसि० ' ( ४।३।९४) आलुक् ॥छ ।
Jain Education International
२३१
धागः || ४|४|१५|
त्वा ।
त । 'ईर्व्यञ्जनेऽयपि '
क्त्वीति न संबध्यते, पृथग्योगात् । किति प्रत्यये हिरादेशः ।
[विहितः ] 'डुधांग्क् धारणे च' (११३९) धा, विपूर्व० । विधीयते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० त । अनेन धा० हि० ।
[विहितवान् ] धा, विपूर्व० । विदधाति स्म । क्तक्तवतू' (५।१।१७४) क्तवतुप्र० तवत् । अनेन धा० हि० ।
For Private & Personal Use Only
www.jainelibrary.org