SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । [सोषोति, सोषवीति 'धुंग्ट् अभिषवे' (१२८६) षु । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२।३।९८) सु । भृशं पुनः पुनर्वा सुनोति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यड्य० । 'बहुलं लुप्' (३।४।१४) यड्लुप् । 'सन्-यडश्च' (४।१।३) द्वि: । 'आगुणावन्यादेः' (४।१।४८) गु० ओ । वर्त्तः तिव् । मतान्तरे वा ईत् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [वर्वष्टि जिषू (५२२) - विषू (५२३) - मिषू (५२४) - निषू (५२५) - पृषू (५२६) - ‘वृषू सहने च' (५२७) वृष । भृशं पुनः पुनर्वा वर्षति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यड्य० । सन्-यडश्च' (४/१३) द्विः । 'ऋतोऽत्' (४।११३८) ऋ० → अ० । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । 'रि-रौ च लुपि' (४।१५६) "" आगमः । ‘लघोरुपान्त्यस्य' (४।३।४) गु० अर् | 'तवर्गस्य श्ववर्ग०' (१३।६०) त० → ट० । [तवीति, तौति] 'तुंक् वृत्ति-हिंसा-पूरणेषु' (१०७९) तु । वर्त्तः तिव् । अनेन वा ईत् → ई । स्वरादित्वादौर्न भवति । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । द्वितीये 'उत और्विति व्यञ्जनेऽद्वेः' (४।३।५९) औ । [उत्तवीति, उत्तौति] 'तुक वृत्ति-हिंसा-पूरणेषु' (१०७९) तु, उत्पूर्व० । वर्त्तः तिव् । अनेन वा ईत् →ई। स्वरादित्वादौर्न भवति । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । द्वितीये ‘उत और्विति व्यञ्जनेऽद्वेः' (४१३५९) औ । [रवीति, रौति] टुक्षु (१०८४) - ‘रु शब्दे' (१०८५) रु । वर्त्तः तिव् । अनेन वा ईत् → ई । 'नामिनो गुणोऽविडति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । द्वितीये 'उत और्विति व्यञ्जनेऽद्वेः' (४।३।५९) औ । [उपरवीति, उपरौति] टुक्षु (१०८४) - ‘रु शब्दे' (१०८५) रु, उपपूर्व० । वर्त्त० तिव् । अनेन वा ईत् → ई । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । द्वितीये ‘उत और्विति व्यञ्जनेऽद्वेः' (४।३।५९) औ । [स्तवीति, स्तौति] 'ष्टुंग्क् स्तुतौ' (११२४) ष्टु । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्तु । 'निमित्ताभावे०' ० सं० वक्ष० (१) /सूत्र (२९)) स्तु । वर्त० तिव् । अनेन वा ईत् → ई । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । द्वितीये 'उत और्विति व्यञ्जनेऽद्वे:' (४।३।५९) औ । [उपस्तवीति, उपस्तौति] स्तु-उपपूर्वकः । वर्त्तः तिव् । अनेन वा ईत् → ई । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव । द्वितीये 'उत और्विति व्यञ्जनेऽद्वेः' (४।३५९) औ । [बोभवानि] 'भू सत्तायाम्' (१) भू । भृशं पुनः पुनर्वा भवानि । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । 'सन्-यङश्च' (४।१।३) "भू''द्विः । 'हूस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।११४२) भु० → बु० । 'आ-गुणावन्यादे:' (४।१।४८) गु० ओ । पञ्चमी आनिव → आनि ! 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [अबोभवम्] 'भू सत्तायाम्' (१) भू । भृशं पुनः पुनर्वा अभवम् । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यप्र० । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । 'सन्-यडश्च' (४।१।३) “भू''द्विः । ‘ह्रस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भु० → बु० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । हास्तनी अम्व् → अम् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'अड् धातोरादि०' (४।४।२९) अट् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy