SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [निपपरतुः ] 'पृश् पालन- पूरणयोः ' (१५३२) पृ, निपूर्व० । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा- डे० ' (४।१।१) द्विः । ' ह्रस्व:' ( ४|१|३९ ) ह्रस्वः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । अनेन गु० अर् । १०८ [ निपपरुः ] पृ, निपूर्व० । परोक्षा उस् । द्विर्धातुः परोक्षा- डे० ' (४।१।१) द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । 'ऋतोऽत् ' (४।१।३८ ) ऋ० अ० । अनेन गु० अर् । [चक्रतुः ] 'डुकंग् करणे' (८८८) कृ । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'ऋतोऽत्' (४।१।१३८) ऋ० अ० । 'कडञ्च ञ्' (४।१।४६) क० च० । 'इवर्णादेरस्वे स्वरे य-व-र-लम्' (१।२।२१) रत् । [ चक्रुः ] कृ । परोक्षा उस् । 'द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) द्विः । 'ऋतोऽत्' (४ ३।३८) ऋ० अ० । 'क डश्च-ञ्' (४।१।४६) क० च० । 'इवर्णादेरस्वे० ' (१।२।२१) रत् । [विचार] 'कृत् विक्षेपे' (१३३४) कृ, विपूर्व० । परोक्षा णव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४1919) द्विः । 'ह्रस्वः ' (४।१।३९) ह्रस्वः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'क- डञ्च - ञ्' (४।१।४६) क० च० । ‘नामिनोऽकलि-हलेः’ ( ४ | ३ |५१) वृद्धि: आर् । [निजगार ] 'गृत् निगरणे' (१२३५) गृ, निपूर्व० (४।१।३९) हरवः । 'ऋतोऽत्' (४।१।३८) ऋ० (४।३।५१) वृद्धिः आर् । । परोक्षा णव् । 'द्विर्धातुः परोक्षा ङे० ' ( ४1919 ) द्विः । ' ह्रस्वः ' अ० । 'ग- होर्ज:' ( ४।१।४०) ग० ज० । 'नामिनोऽकलि-हले ः ' [ संस्कृवान् ] सम्- कृ । 'संपरेः कृगः स्सट्' ( ४/४१९१) स्सट्स् । संचस्कार । ' तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० वस् । द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । 'अघोषे शिट : ' ( ४।१।४५) सलोपः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'क ङश्च - ञ्' (४/१/४६) क० च० । प्रथमा सि । ऋदुदितः' (१।४।७०) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः । ' दीर्घड्याब्० ' (१।४।४५) सिलुक् । 'पदस्य ' (२।१।८९ ) सलोपः । [ संचस्काणः ] सम्- कृ । 'संपरेः कृगः स्सट्' (४।४।९१) सट् स् । संचस्कार । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) कानप्र० आन । 'द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) द्विः । 'अघोषे शिट:' ( ४।१।४५) सलोपः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'क-डश्च- ञ्' (४।१।४६) क० च० । 'इवर्णादेरस्वे० ' (१।२।२१) रत् । [आनृच्छवान् ] 'ऋछत् इन्द्रियप्रलय-मूर्त्तिभावयोः ' (१३४२) ऋछु । आनछे । 'तत्र क्वसु- कानौ तद्वत्' (५।२१२ ) क्वसुप्रवस् । द्विर्धातुः परोक्षा-डे० ' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४।१।३८ ) ऋ० अ० । 'अनातो नश्चान्त ॠदाद्यशौ संयोगस्य' (४।१।६९ ) अ० आ-नोऽन्तश्च । [विचिकीर्वान् ] कृ, विपूर्व० । विचकार । 'तत्र क्वसु- कानौ तद्वत्' (५।२।२) क्वसुप्र०वस् । 'ऋतां क्डित्तीर्' ( ४|४|११६ ) इर् । 'द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'क-डश्च ञ्' (४।१।४६) क० च० । 'भ्वादेर्नामिनो दीर्घो वर्व्यञ्जने' (२।१।६३) दीर्घः । [वितितीर्वान् ] तृ, विपूर्व० । विततार । 'तत्र क्वसु-कानौ तद्वत्' (५१२१२) क्वसुप्र०वस् । ऋतां क्डितीर्' ( ४|४|११६ ) इर् । द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'भ्वादेर्नामिनो० ' (२।१।६३) दीर्घः । [विततिराणः ] वितेरे । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) कानप्र० आन । द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । 'ऋतोऽत्' (४।१।३८ ) ऋ० अ० । 'ऋतां क्डितीर्' (४|४|११६ ) इर् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy