________________
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [पचेथाम् ] पच्_ । पञ्चमी आथाम् । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शब् । अनेन आ० इ० । 'अवर्णस्येवर्णादिनैदोदर' (१।२।६) ए ।
९८
[पचेथे] पच् । वर्त्त० आथे । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शब् । अनेन आ० इ० । 'अवर्णस्येवर्णादिनैदोदर' (११२६) ए ।
[मिमाताम्] 'मांड्क् मान- शब्दयोः ' (११३७) मा । पञ्चमी आताम् । 'हवः शिति' ( ४।१।१२ ) " मा द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । 'पृ-भृ-मा-हाडामि:' ( ४।१।५८) इ । 'श्नश्चाऽऽतः ' ( ४ । २ । ९६) मूलधातोराकारलोपः ।
[मिमाते] मा । वर्त्त० आते । 'हवः शिति' (४।१।१२ ) " मा 'द्विः । ह्रस्वः' (४।१ । ३९) ह्रस्वः । पृ-भृ-मा-हाझमिः ' (४।१।५८) इ । 'श्नश्चाऽऽतः' (४/२/९६) मूलधातोराकारलोपः ।
[मिमाथाम्] मा । पञ्चमी आथाम् । 'हवः शिति' ( ४|१|१२) “मा द्विः । ह्रस्वः' (४१११३९) ह्रस्वः । पृ-भू-माहामि:' ( ४।१।५८) इ । 'श्नश्चाऽऽतः' (४।२।९६) मूलधातोराकारलोपः ।
[मिमाथे] मा | वर्त्त० आधे । 'हवः शिति' (४।१।१२) “मा 'द्विः । 'हस्वः' (४|१।३९) ह्रस्वः । पृ-भृ-मा-हाडाभिः’ (४।११५८) इ । 'श्नश्चाऽऽतः' (४/२/९६) मूलधातोराकारलोपः ॥ छ ||
यः सप्तम्याः || ४।२।१२२ ।।
[य] या षष्ठी डस् । 'लुगाऽऽतोऽनापः ' (२।१।१०७) आलुक् ।
[ सप्तम्याः ] सप्तमी षष्ठी स् ।
[पचेत्] 'डुपचष् पाके' ( ८९२) पच् । सप्तमी यात् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । अनेन या० "इ" आदेशः । 'अवर्णस्ये० ' (१।२।६) ए ।
[पचे:] पच् । सप्तमी यास् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । अनेन या० "इ" आदेश: । 'अवर्णस्ये० ' (१।२।६) ए ।
[पचेतम् ] पच् । सप्तमी यातम् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । अनेन या० "इ" आदेश: । 'अवर्णस्ये० ' (१।२।६) ए ।
[पचेत ] पच् । सप्तमी यात । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । अनेन या० "इ" आदेश: । 'अवर्णस्ये० ' (१।२।६) ए ।
[पचेव ] पच् । सप्तमी याव । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । अनेन या० "इ" आदेश: । 'अवर्णस्ये० '
(१।२।६) ए ।
[प] पच् । सप्तमी याम | 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । अनेन या० "इ" आदेशः । 'अवर्णस्ये० ' (१।२।६) ए ।
[अद्यात्] 'अदं भक्षणे' (१०५९) अद् । सप्तमी यात् ।
याशब्दस्येति भणनात् षष्ठ्याऽन्त्यस्य' (७|४|१०६) इति नोपतिष्ठते, अतः सर्वस्यापि भवति, अन्यथा सप्तम्या इत्येव क्रियेत ॥ छ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org