SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [पचेथाम् ] पच्_ । पञ्चमी आथाम् । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शब् । अनेन आ० इ० । 'अवर्णस्येवर्णादिनैदोदर' (१।२।६) ए । ९८ [पचेथे] पच् । वर्त्त० आथे । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शब् । अनेन आ० इ० । 'अवर्णस्येवर्णादिनैदोदर' (११२६) ए । [मिमाताम्] 'मांड्क् मान- शब्दयोः ' (११३७) मा । पञ्चमी आताम् । 'हवः शिति' ( ४।१।१२ ) " मा द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । 'पृ-भृ-मा-हाडामि:' ( ४।१।५८) इ । 'श्नश्चाऽऽतः ' ( ४ । २ । ९६) मूलधातोराकारलोपः । [मिमाते] मा । वर्त्त० आते । 'हवः शिति' (४।१।१२ ) " मा 'द्विः । ह्रस्वः' (४।१ । ३९) ह्रस्वः । पृ-भृ-मा-हाझमिः ' (४।१।५८) इ । 'श्नश्चाऽऽतः' (४/२/९६) मूलधातोराकारलोपः । [मिमाथाम्] मा । पञ्चमी आथाम् । 'हवः शिति' ( ४|१|१२) “मा द्विः । ह्रस्वः' (४१११३९) ह्रस्वः । पृ-भू-माहामि:' ( ४।१।५८) इ । 'श्नश्चाऽऽतः' (४।२।९६) मूलधातोराकारलोपः । [मिमाथे] मा | वर्त्त० आधे । 'हवः शिति' (४।१।१२) “मा 'द्विः । 'हस्वः' (४|१।३९) ह्रस्वः । पृ-भृ-मा-हाडाभिः’ (४।११५८) इ । 'श्नश्चाऽऽतः' (४/२/९६) मूलधातोराकारलोपः ॥ छ || यः सप्तम्याः || ४।२।१२२ ।। [य] या षष्ठी डस् । 'लुगाऽऽतोऽनापः ' (२।१।१०७) आलुक् । [ सप्तम्याः ] सप्तमी षष्ठी स् । [पचेत्] 'डुपचष् पाके' ( ८९२) पच् । सप्तमी यात् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । अनेन या० "इ" आदेशः । 'अवर्णस्ये० ' (१।२।६) ए । [पचे:] पच् । सप्तमी यास् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । अनेन या० "इ" आदेश: । 'अवर्णस्ये० ' (१।२।६) ए । [पचेतम् ] पच् । सप्तमी यातम् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । अनेन या० "इ" आदेश: । 'अवर्णस्ये० ' (१।२।६) ए । [पचेत ] पच् । सप्तमी यात । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । अनेन या० "इ" आदेश: । 'अवर्णस्ये० ' (१।२।६) ए । [पचेव ] पच् । सप्तमी याव । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । अनेन या० "इ" आदेश: । 'अवर्णस्ये० ' (१।२।६) ए । [प] पच् । सप्तमी याम | 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । अनेन या० "इ" आदेशः । 'अवर्णस्ये० ' (१।२।६) ए । [अद्यात्] 'अदं भक्षणे' (१०५९) अद् । सप्तमी यात् । याशब्दस्येति भणनात् षष्ठ्याऽन्त्यस्य' (७|४|१०६) इति नोपतिष्ठते, अतः सर्वस्यापि भवति, अन्यथा सप्तम्या इत्येव क्रियेत ॥ छ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy