SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ३७२ कुंदकुंद-विरइओ [ III. 65 : ३-६५65) अववददि सासणत्थं समणं दिट्ठा पदोसदो जो हि किरियासु णाणुमण्णदि हवदि हि सो गट्ठचारित्तो ॥ ६५ ॥ 66) गुणदोधिगस्स विणयं पडिच्छगो जो वि होमि समणो त्ति । होजं गुणाधरो जदि सो होदि अणंतसंसारी ॥ ६६ ॥ 67) अधिगगुणा सामण्णे बटुंति गुणाधरेहिं किरियासु । जदि ते मिच्छुवजुत्ता हवंति पन्भट्ठचारित्ता ॥ ६७ ॥ 68) णिच्छिदमुत्तत्थपदो समिदकसाओ तवोधिगो चावि । लोगिगजणसंसग्गं ण चयदि जदि संजदो ण हवदि ॥ ६८ ॥ 68*22) तिसिदं व मुक्खिदं वा दुहिंदं दहण जो हि दुहिदमणो। पडिवजदि तं किवया तस्सेसा होदि अणुकंपा ॥ ६८*२२ ।। 69) णिग्गंथो पन्चइदो वट्टदि जदि एहिगेहि कम्मेहिं । सो लोगिगो त्ति भणिदो संजमतवसंजुदो चावि ॥ ६९ ॥ 70) तम्हा समं गुणादो समणो समणं गुणेहिं वा अहियं । अधिवसदु तम्हि णिचं इच्छदि जदि दुक्खपरिमोक्खं ॥ ७० ॥ 71) जे अजधागहिदत्था एदे तच्च त्ति णिच्छिदा समये । _अचंतफलसमिद्धं भमंति ते तो परं कालं ॥ ७१ ॥ 72) अजधाचारविजुत्तो जपत्थपदणिच्छिदो पसंतप्पा । अफले चिरं ण जीवदि इह सो संपुण्णसामण्णो । ७२ ॥ 73) सम्मं विदिदपदत्था चत्ता उवहिं बहित्थमज्झत्थं । विसयेसु णावसत्ता जे ते सुद्ध त्ति णिट्ठिा ॥ ७३ ॥ 74) सुद्धस्स य सामण्णं भणियं सुद्धस्स दसणं णाणं । । सुद्धस्स य णिव्याणं सो चिय सिद्धो णमो तस्स ॥ ७४ ॥ 75) बुज्झदि सासणमेयं सागारणगारचरियया जुत्तो। जो सो पवयणसारं लहुणा कालेण पप्पोदि ॥ ७५ ॥ 68) AP जहदि for चयदि, c जइ. 68*22) This gatha is not traced in P, there being altogather a different arrangement of gathās in this section. 69) A पब्बइदो, . लोगिगो दि, A संजमतवसंपजुत्तो वि. 70) A अधियं, P अधिगं, c इच्छइ. 72) P पसन्मप्पा for पसंतप्पा, CK जो for इह. 73) P णोवसत्ता. 75) CK सासणमेदं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy