________________
३७२
कुंदकुंद-विरइओ
[ III. 65 : ३-६५65) अववददि सासणत्थं समणं दिट्ठा पदोसदो जो हि
किरियासु णाणुमण्णदि हवदि हि सो गट्ठचारित्तो ॥ ६५ ॥ 66) गुणदोधिगस्स विणयं पडिच्छगो जो वि होमि समणो त्ति ।
होजं गुणाधरो जदि सो होदि अणंतसंसारी ॥ ६६ ॥ 67) अधिगगुणा सामण्णे बटुंति गुणाधरेहिं किरियासु ।
जदि ते मिच्छुवजुत्ता हवंति पन्भट्ठचारित्ता ॥ ६७ ॥ 68) णिच्छिदमुत्तत्थपदो समिदकसाओ तवोधिगो चावि ।
लोगिगजणसंसग्गं ण चयदि जदि संजदो ण हवदि ॥ ६८ ॥ 68*22) तिसिदं व मुक्खिदं वा दुहिंदं दहण जो हि दुहिदमणो।
पडिवजदि तं किवया तस्सेसा होदि अणुकंपा ॥ ६८*२२ ।। 69) णिग्गंथो पन्चइदो वट्टदि जदि एहिगेहि कम्मेहिं ।
सो लोगिगो त्ति भणिदो संजमतवसंजुदो चावि ॥ ६९ ॥ 70) तम्हा समं गुणादो समणो समणं गुणेहिं वा अहियं ।
अधिवसदु तम्हि णिचं इच्छदि जदि दुक्खपरिमोक्खं ॥ ७० ॥ 71) जे अजधागहिदत्था एदे तच्च त्ति णिच्छिदा समये । _अचंतफलसमिद्धं भमंति ते तो परं कालं ॥ ७१ ॥ 72) अजधाचारविजुत्तो जपत्थपदणिच्छिदो पसंतप्पा ।
अफले चिरं ण जीवदि इह सो संपुण्णसामण्णो । ७२ ॥ 73) सम्मं विदिदपदत्था चत्ता उवहिं बहित्थमज्झत्थं ।
विसयेसु णावसत्ता जे ते सुद्ध त्ति णिट्ठिा ॥ ७३ ॥ 74) सुद्धस्स य सामण्णं भणियं सुद्धस्स दसणं णाणं । ।
सुद्धस्स य णिव्याणं सो चिय सिद्धो णमो तस्स ॥ ७४ ॥ 75) बुज्झदि सासणमेयं सागारणगारचरियया जुत्तो।
जो सो पवयणसारं लहुणा कालेण पप्पोदि ॥ ७५ ॥
68) AP जहदि for चयदि, c जइ. 68*22) This gatha is not traced in P, there being altogather a different arrangement of gathās in this section. 69) A पब्बइदो, . लोगिगो दि, A संजमतवसंपजुत्तो वि. 70) A अधियं, P अधिगं, c इच्छइ. 72) P पसन्मप्पा for पसंतप्पा, CK जो for इह. 73) P णोवसत्ता. 75) CK सासणमेदं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org