SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ३५० कुंदकुंद-विरइओ [I. 33 : १-३३33) जो हि सुदेण विजाणदि अप्पाणं जाणगं सहावेण । तं सुयकेवलिमिसिणो भणंति लोयप्पदीवयरा ॥ ३३ ॥ 34) सुत्तं जिगोवदिट्ट पोग्गलदव्यप्पगेहिं वयणेहिं । तं जाणणा हि णाणं सुत्तस्स य जाणणा भणिया ॥३४॥ 35) जो जाणदि सो गाणं ण हवदि णाणेण जाणगो आदा। णाणं परिणमदि सयं अट्ठा णाणट्ठिया सव्वे ॥३५॥ 36) तम्हा णाणं जीवो णेयं दव्वं तिहा समक्खादं । दव्वं ति पुणो आदा परं च परिणामसंबद्धं ॥ ३६॥ 37) तत्कालिगेव सव्वे सदसब्भूदा हि पज्जया तार्सि। वट्टते ते गाणे विसेसदो दव्यजादीणं ॥ ३७ ।। 38) जे णेव हि संजाया जे खलु णट्ठा भवीय पजाया । . ते होति असन्भूदा पज्जाया णाणपञ्चक्खा ॥३८॥ 39) जदि पञ्चक्खमजायं पजायं पलइयं च णाणस्स । __ण हवदि वा तं गाणं दिव्वं ति हि के परूवेति ॥ ३९ ॥ 40) अत्थं अक्वणिवदिदं ईहापुव्वेहिं जे विजाणंति । तेसिं परोक्खभूदं णादुमसकं ति पण्णत्तं ।। ४०॥ 41) अपदेसं सपदेस मुत्तममुत्तं च पज्जयमजादं । पलयं गयं च जाणदि तं णाणमदिदियं भणियं ।। ४१॥ 42) परिणमदि णेयमढें णादा जदि णेव खाइगं तस्स । णाणं ति तं जिणिदा खवयंतं कम्ममेवुत्ता ॥४२॥ 43) उदयगदा कम्मंसा जिणवरवसहेहिं णियदिणा भणिया । तेसु विमूढो रत्तो दुट्ठो वा बंधमणुभवदि ॥४३॥ 44) ठाणणिसेजविहारा धम्मुवदेसो य णियदयो तेसिं । __ अरहंताणं काले मायाचारो व्य इत्थीणं ।। ४४ ॥ 33) c विजाणइ, CK सुद, AP लोग. 34) P तजाणणा, CP भणिदा 35) c जाणइ, CK परिणमइ, Pणाणट्ठिदा. 36) AP तिधा for तिहा, A दव त्ति. 37) c तकालिएव, K पज्जाया 38) P संजादा, AC असन्भूया. 39) CK जइ. AP पच्चक्खमजादं, P पलइदं, c हवइ, P परूविति. 40) KP अहँ, K 'सक त्ति. 41) CK मणिदियं, AP गदं. c जाणइ. 42) K खाइयं. 43) K भणिदा, AP हि मुहिदो for बिमढो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy