SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ५७ ] प्रवचनसारः ३१९ छद्मस्थविहितवस्तुषु व्रतनियमाध्ययनध्यानदानरतः। न लभते अपुनर्भावं भावं सातात्मकं लभते ॥ ५६ ॥ शुभोपयोगस्य सर्वज्ञव्यवस्थापितवस्तुषु प्रणिहितस्य पुण्योपचयपूर्वकोऽपुनर्भावोपलम्भः किल फलं, तत्तु कारणवैपरीत्याद्विपर्यय एव । तत्र छद्मस्थव्यवस्थापितवस्तूनि कारणवैपरीत्यं तेषु व्रतनियमाध्ययनध्यानदानरतवाणिहितस्य शुभोपयोगस्यापुनर्भावशून्यकेवलपुण्यापउदप्राप्तिः फलवैपरीत्यं तत्सुदेवमनुजवम् ॥ ५६ ॥ अथ कारणवैपरीत्यफलवैपरीत्ये एव व्याख्याति अविदिदपरमत्थेसु य विसयकसायाधिगेसु पुरिसेसु । जुड़े कदं व दत्तं फलदि कुदेवेसु मणुवेसु॥५७ ॥ अविदितपरमार्थेषु च विषयकषायाधिकेषु पुरुषेषु । जुष्टं कृतं वा दत्तं फलति कुदेवेषु मनुजेषु ॥ ५७ ॥ यानि व्रतादीनि । छदुमत्थविहिदवत्थुसु छमस्थविहितवस्तुषु अल्पज्ञानिपुरुषव्यवस्थापितपात्रभूतवस्तुषु । इत्थंभूतः पुरुषः कं न लभते । अपुणब्भावं अपुनर्भवशब्दवाच्यं मोक्षम् । तर्हि किं लभते । भावं सादप्पगं लहदि भावं सातात्मकं लभते । भावशब्देन सुदेवमनुष्यत्वपर्यायो ग्राह्यः । स च कथंभूतः सातात्मकः सद्वेद्योदयरूप इति । तथाहि-ये केचन निश्चययवहारमोक्षमार्ग न जानन्ति पुण्यमेव मुक्तिकारणं भणन्ति ते छमस्थशब्देन गृह्यन्ते न च गगधरदेवादयः । तैः छमस्थैरज्ञानिभिः शुद्धात्मोपदेशशून्यैर्ये दीक्षितास्तानि छद्मस्थविहितवस्तूनि भण्यन्ते । तत्पात्रसंसर्गेन यद्बतनियमाध्ययनदानादिकं करोति तदपि शुद्धात्मभावनानुकूलं न भवति ततः कारणान्मोक्षं न लभते । सुदेवमनुष्यत्वं लभत इत्यर्थः ॥ ५६ ॥ अथ सम्यक्त्वव्रतरहितपात्रेषु भक्तानां कुदेवमनुजत्वं भवतीति प्रतिपादयति—फलदि फलति । केषु । कुदेवेसु मणुवेसु कुत्सितदेवेषु मनुजेषु । किं कर्तृ । जुडं जुष्टं सेवा ध्यानदानरतः] जो पुरुष व्रत, नियम, पठन, ध्यान, दानादि क्रियाओंमें लीन है, वह पुरुष [अपुन र्भावं] मोक्षको [ना नहीं लिभते पाता, किन्तु [सातात्मकं भावं] पुण्यरूप उत्तम देव मनुष्यपदवीको [लभते पाता है । भावार्थ-सर्वज्ञ वीतरागकर स्थापित देव, गुरु, धर्मादिकमें जो शुभोपयोगरूप भाव निश्चल होते हैं, उनका फल साक्षात् पुण्य है, परम्परा मोक्ष है, और इस ही शुभोपयोगके कारणकी विपरीततासे विपरीत होता है, और विपरीत फलको करता है, यही दिखलाते हैं। जिन अज्ञानी जीवोंने देव, गुरु, धर्मादिक वस्तु स्थापित की हैं, वे कारण विपरीत हैं, उनमें व्रत, नियम, पठन, पाठन, ध्यान, दानादिककर अति प्रीतिसे लगनेरूप जो शुभोपयोग है, उससे मोक्षकी प्राप्ति नहीं है, कणके विना अकेले पयाल (भूसे ) की तरह पुण्यरूप फल होता है, वह फल उत्तम देवता उत्तम मनुष्यगतिरूप जानना ॥ ५६ ।। आगे कारणकी विपरीततासे फलकी विपरीतताको और भी दिखलाते हैं-[अविदितपरमार्थेषु] नहीं जाना है, शुद्धात्म पदार्थ जिन्होंने [च] और [विषयकषाया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy