SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ३१७ ५४ ] प्रवचनसारः एसा पसत्थभूदा समणाणं वा पुणो घरत्थाणं । चरिया परेत्ति भणिदा ताएव परं लहदि सोक्खं ॥ ५४॥ एषा प्रशस्तभूता श्रमणानां वा पुनगृहस्थानाम् । चर्या परेति भणिता तयैव परं लभते सौख्यम् ।। ५४ ॥ एवमेष शुद्धात्मानुरागयोगिप्रशस्तचर्यारूप उपवर्णितः शुभोपयोगः तदयं शुद्धात्मप्रकाशिकां समस्तविरतिमुपेयुषां कषायकणसद्भावात्पवर्तमानः शुद्धात्मवृत्तिविरुद्धरागसंगतखाद्गौणः श्रमणानां, गृहिणां तु समस्तविरतेरभावेन शुद्धात्मप्रकाशनस्याभावात्कषायसद्भावात्पवर्तमानोऽपि स्फटिकसंपर्केणार्क तेजस इवैधसां रागसंयोगेनाशुद्धात्मनोऽनुभवात्क्रमतः परमनिर्वाणसौख्यकारणबाच्च मुख्यः ॥ ५४ ॥ वैयावृत्त्यादिलक्षणशुभोपयोगस्तपोधनैर्गौणवृत्त्या श्रावकैस्तु मुख्यवृत्त्या कर्तव्य इत्याख्याति--भणिदा भगिता कथिता । का कर्मतापना । चरिया चारित्रमनुष्ठानम् । किंविशिष्टा । एसा एषा प्रत्यक्षीभूता । पुनश्च किंरूपा । पसत्थभूदा प्रशस्तभूता धर्मानुरागरूपा। केषां संबन्धिनी । समणाणं वा श्रमगानां वा पुणो घरत्थाणं गृहस्थानां वा पुनरियमेव चर्या परेत्ति परा सर्वोत्कृष्टेति ताएव परं लहदि सोक्खं तयैव शुभोपयोगचर्यया परंपरया मोक्षसुखं लभते गृहस्थ इति । तथाहि-तपोधनाः शेषतपोधनानां वैयावृत्त्यं कुर्वा गाः सन्तः कायेन किमपि निरवधवैयावृत्त्यं कुर्वन्ति । वचनेन धर्मोपदेशं च । शेषमौषधान्नपानादिकं गृहस्थानामधीनं तेन कारणेन वैयावृत्यरूपो धर्मो गृहस्थानां मुख्यः तपोधनानां गौणः । द्वितीयं च कारणं निर्विकारचिच्चमत्कारभावनाप्रतिपक्षभूतेन विषयकषायनिमित्तोत्पन्नातरौद्रध्यानद्वयेन परिणताना गृहस्थानामात्माश्रितनिश्चयधर्मस्यावकाशो नास्ति वैयावृत्त्यादिधर्मेण दुर्व्यानवञ्चना भवति तपोधनसंसर्गेण निश्चयव्यवहारमोक्षमार्गोपदेशलाभो भवति । ततश्च परंपरया निर्वाणं लभत इत्यभिप्रायः ॥ ५४ ॥ एवं शुभोआगे शुभोपयोग किसके गौण है, और किसके मुख्य है, यह दिखलाते हैं-[एषा] यह [प्रशस्त भूता] शुभरागरूप [चर्या ] आचारप्रवृत्ति [श्रमणानां] मुनीश्वरोंके होती है, [वा पुनः] और [गृहस्थानां] श्रावकोंके [परा] उत्कृष्ट होती है, [इति भणिता] ऐसौ परमागममें कही गई है, [तया एव] उसी शुभरागरूप आचार प्रवृत्तिकर श्रावक [परं सौख्यं] उत्कृष्ट मोक्ष सुखको लभते] परम्पराकर पाता है । भावार्थ-शुद्धात्मामें अनुरागरूप जो शुभाचार है, वह शुद्धात्माकी प्रकाशनेवाली महाविरतिको प्राप्त मुनीश्वरोंके कषाय अंशके उदयसे गौणरूप प्रवर्तता है, क्योंकि यह शुभाचार शुद्धास्माके आचरणके विरोधी रागके सम्बंधसे होता है, और श्रावकके यह शुभाचार मुख्य है, क्योंकि गृहस्थके महाविरतिका तो अभाव है, इसलिये शुद्धात्माचारगकी थिरताके प्रकाशका अभाव है, इसीकारण कषायोंके उदयसे मुख्य है । यह शुभोपयोग रागके संयोगसे गृहस्थके शुद्धात्माके अनुभवसे परम्परा मोक्षका कारण होता है । जैसे स्फटिकमणिका सम्बंधसे ईंधनमें सूर्यसे आग परम्पराकर प्रगट होती है, उसी प्रकार गृहस्थके यह शुभोपयोग परम्परा मोक्षका कारण है ॥ ५४ ॥ आगे इस शुभोप Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy