SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ३०० कुन्दकुन्दविरचितः अ०३, गा० ३८ अथागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वानां यौगपद्येऽप्यात्मज्ञानस्य मोक्षमार्गसाधकतमखं द्योत यति - जं अण्णाणी कम्मं खवेदि भवसय सहस्सकोडीहिं । तं णाणी तिहिं गुप्तो खवेदि उस्सासमेत्तेण ॥ ३८ ॥ यदज्ञानी कर्म क्षपयति भवशतसहस्रकोटिभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्वासमात्रेण ॥ ३८ ॥ यदज्ञानी कर्म क्रमपरिपाट्या बालतपोवैचित्र्योपक्रमेण च पच्यमानमुपात्तरागद्वेषतया सुखदुःखादिविकारभावपरिणतः पुनरारोपितसंतानं भवशतसहस्रकोटीभिः कथंचन निस्तरति, मोक्षमार्गस्थापन मुख्यत्वेन द्वितीयस्थले गाथाचतुष्टयं गतम् । किंच बहिरात्मावस्थान्तरात्मावस्था परमात्मावस्था मोक्षावस्थात्रयं तिष्ठति । अवस्थात्रयेऽनुगताकारद्रव्यं तिष्ठति । एवं परस्परसापेक्षद्रव्यपर्यायात्मको जीवपदार्थः । तत्र मोक्षकारणं चिन्त्यते । मिथ्यात्वरागादिरूपा बहिरात्मावस्था तावदशुद्धा मुक्तिकारणं न भवति । मोक्षावस्था शुद्धात्मफलभूता सा चाग्रे तिष्ठति । एताभ्यां द्वाभ्यां भिन्ना यान्तरात्मावस्था सा मिथ्यात्वरागादिरहितत्वेन शुद्धा यथा सूक्ष्मनिगोतज्ञाने शेषावरणे सत्यपि क्षयोपशमज्ञानावरणं नास्ति तथात्रापि केवलज्ञानावरणं सत्यप्येकदेशक्षयोपशमज्ञानापेक्षया नास्त्यावरणम् । यावतांशेन निरावरणरागादिरहितत्वेन शुद्धा च तावतांशेन मोक्षकारणं भवति तत्र शुद्ध पारिणामिकभावरूपं परमात्मद्रव्यं ध्येयं भवति तच्च तस्मादन्तरात्मध्यानावस्थाविशेषात्कथंचिद्भिन्नम् । यदैकान्तेनाभिन्नं भवति तदा मोक्षेऽपि ध्यानं प्राप्नोति, अथवास्य ध्यानपर्यायस्य विनाशे सति तस्य पारिणामिकभावस्यापि विनाशः प्राप्नोति । एवं बहिरात्मान्तरात्मपरमात्मकथनरूपेण मोक्षमार्गो ज्ञातव्यः । अथ परमागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वानां भेदरत्नत्रयरूपाणां मेलापकेऽपि यदभेदरत्नत्रयात्मकं निर्विकल्पसमाधिलक्षणमात्मज्ञानं निश्चयेन तदेव मुक्तिकारणमिति प्रतिपादयति – जं अण्णाणी कम्मं खवेदि निर्वि कल्पसमाधिरूपनिश्चयरत्नत्रयात्मकविशिष्टभेदज्ञानाभावादज्ञानी जीवो यत्कर्म क्षपयति । काभिः कर्मभूताभिः । मार्ग होता है, ऐसा तात्पर्य समझना ॥ ३७ ॥ आगे आगम-ज्ञान, तत्त्वार्थ श्रद्धान और संयमभाव इस रत्नत्रयकी एकताके होनेपर भी आत्मज्ञानको मुख्यरूप मोक्षमार्गका साधक दिखलाते हैं - [ अज्ञानी ] परमात्मज्ञान रहित पुरुष [यत् कर्म ] जो ज्ञानावरणादि अनेक कर्म [भवशतसहस्रकोटिभिः ] सौ हजार कोड़ (अनेक) पर्यायोंकर [ क्षपयति ] क्षय करता है, [ त्रिभिर्गुप्तः ] मन, वचन, कायकी क्रियाओंके निरोधकर स्वरूपमें लीन [ ज्ञानी ] परमात्मभावका अनुभवी ज्ञाता [ तत् ] उन ज्ञानावरणादि असंख्यात लोकमात्र कर्मोंको [ उच्छ्वासमात्रेण ] एक उस्वासमात्र ( थोड़े ) कालमें ही [ क्षपयति ] क्षय कर देता है । भावार्थ - अज्ञानी जीव क्रियाकांडकी परिपाटीसे और अनेक प्रकार के अज्ञानतपके बलसे जो कर्म क्षय करता है, उसी कर्मके उदयसे राग, द्वेष, भावोंसे सुख दुःखादि विकार भावोंरूप परिणमता है, पश्चात् नवीन बंध करके सन्तान बढ़ाता है, इस कारण अनेक सौ हजार कोटि पर्यायोंमें भी कर्मोंका क्षय नहीं करता, -मुक्त नहीं होता, अज्ञानीके कर्मकी निर्जरा बंधका ही कारण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy