SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ २३२ कुन्दकुन्दविरचितः [अ० २, गा० ९८नयोपजनितमोहः सन् अहमिदं ममेदमित्यात्मात्मीयतेन देहद्रविणादौ परद्रव्ये ममख न जहाति स खलु शुद्धात्मपरिणतिरूपं श्रामण्याख्यं मार्ग दूरादपहायाशुद्धात्मपरिणतिरूपमुन्मार्गमेव प्रतिपद्यते । अतोऽवधार्यते अशुद्धनयादशुद्धात्मलाभ एव ॥ ९८ ॥ अथ शुद्धनयात् शुद्धात्मलाभ एवेत्यवधारयति णाहं होमि परेसिंण मे परे संति णाणमहमेको । इदि जो झायदि झाणे सो अप्पाणं हवदि झादा ॥ ९९ ॥ विनाशो भवतीति कथनमुख्यत्वेन 'जो एवं जाणित्ता' इत्यादि द्वितीयस्थले गाथात्रयम् । ततः परं केवलिध्यानोपचारकथनरूपेण 'णिहदघणघादिकम्मा' इत्यादि तृतीयस्थले गाथाद्वयम् । तदनन्तरं दर्शनाधिकारोपसंहारप्रधानत्वेन ‘एवं जिणा जिणिंदा' इत्यादि चतुर्थस्थले गाथाद्वयम् । ततःपरं 'दंसगसंसुद्धाणं' इत्यादि नमस्कारगाथा चेति द्वादशगाथाभिश्चतुर्थस्यले विशेषान्तराधिकारे समुदायपातनिका । अथाशुद्धनयादशुद्धात्मलाभ एव भवतीत्युपदिशति-ण चयदि जो दु ममत्तिं न त्यजति यस्तु ममतां ममकाराहंकारादिसमस्तविभावरहितसकलविमलकेवलज्ञानाद्यनन्तगुणस्वरूपनिजात्मपदार्थनिश्चलानुभूतिलक्षणनिश्चयनयरहितत्वेन व्यवहारमोहितहृदयः सन् ममतां ममत्वभावं न त्यजति यः । केन रूपेण अहं ममेदं ति अहं ममेदमिति । केषु विषयेषु । देहदविणेसु देहद्रव्येषु देहे देहोऽहमिति परद्रव्येषु ममेदमिति सो सामण्णं चत्ता पडिवण्णो होदि उम्मग्गं स श्रामण्यं त्यक्त्वा प्रतिपन्नो भवत्युन्मार्ग स पुरुषो जीवितमरणलाभालाभसुखदुःखशत्रुमित्रनिन्दाप्रशंसादिपरममाध्यस्थ्यलक्षणं श्रामण्यं यतित्वं चारित्रं दूरादपहाय तत्प्रतिपक्षभूतमुन्मार्ग मिथ्यामार्ग प्रतिपन्नो भवति । उन्मार्गाच्च संसारं परिभ्रमति । ततः स्थितं अशुद्धनयादशुद्धात्मलाभ एव ॥ ९८ ॥ अथ शुद्धनयाच्छुद्धात्मलाभो भवतीति निश्चिनोति–णाहं होमि परेसिं ण मे परे संति नाहं हुआ ही रागादि परिणामोंका त्यागी होके, अपने वीतराग परिणामको धारण करेगा। इसी अपेक्षासे निश्चयबंध शुद्ध द्रव्यका साधक कहा गया है ॥ ९७॥ आगे अशुद्ध नयसे अशुद्धात्माका लाभ होता है, यह दिखलाते हैं---[यः] जो पुरुष [देहदविणेषु] शरीर तथा धनादिकमें [अहं इदं] मैं शरीरादिरूप हूँ, [तु] और [मम इदं] मेरे ये शरीर धनादिक हैं, [इति] इस प्रकार [ममता] ममत्व बुद्धिको [न जहाति] नहीं छोड़ता है, [सः] वह पुरुष [श्रामण्यं] समस्त परद्रव्यके त्यागरूप मुनिपदको [त्यत्तवा] छोड़कर [उन्मार्ग] अशुद्ध परिणतिरूप विपरीत मार्गको [प्रतिपन्नः भवति प्राप्त होता है । भावार्थ-जो पुरुष शुद्ध द्रव्यके दिखानेवाले निश्चयनयको छोड़कर अशुद्ध द्रव्यके स्वरूपको कहता है, और ऐसे व्यवहारनयकी सहायता लेकर मोही हुआ देह धनादि परमावोंमें 'ये मेरे, मैं इन स्वरूप हूँ' इस तरह ममताभावको धारण करता हुआ मोहको नहीं छोड़ता है, वह पुरुष अशुद्ध परिणतिरूप हुआ मुनिपदको छोड़के विपरीत मार्गपर चलनेवाला है। इससे यह निश्चय हुआ, कि अशुद्ध नयके ग्रहण करनेसे अशुद्धात्माका लाभ होता है ॥ ९८ ॥ आगे शुद्ध नयसे शुद्ध आत्माका लाभ होता है, यह कहते हैं-[अहं] मैं शुद्धात्मा [परेषां] शरीरादि परद्रव्योंका [न भवामि] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy