SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ १६६ कुन्दकुन्दविरचितः [अ० २, गा० ३८अथ द्रव्यविशेषो गुणविशेषादिति प्रज्ञापयति लिंगेहिं जेहिं दव्वं जीवमजीवं च हवदि विण्णादं । तेऽतन्भावविसिट्ठा मुत्तामुत्ता गुणा णेया ॥ ३८॥ लिङ्गैयद्रव्यं जीवोऽजीवश्च भवति विज्ञातम् ।। तेऽतद्भावविशिष्टा मूर्तामूर्ता गुणा ज्ञेयाः ॥ ३८ ॥ द्रव्यमाश्रित्य परानाश्रयखेन वर्तमानैलिङ्गयते गम्यते द्रव्यमेतैरिति लिङ्गानि गुणाः। ते च यद्रव्यं भवति न तद्गुणा भवन्ति, ये गुणा भवन्ति ते न द्रव्यं भवतीति द्रव्यादतद्भावेन विशिष्टाः सन्तो लिङ्गलिङ्गिप्रसिद्धौ तल्लिङ्गसमुपढौकन्ते । अथ ते द्रव्यस्य जीवोऽयमजीवोऽयमित्यादिविशेषमुत्पादयन्ति, स्वयमपि तद्भावविशिष्टखेनोपात्तविशेषत्वात् । यतो हि यस्य यस्य द्रव्यस्य यो यः स्वभावस्तस्य तस्य तेन तेन विशिष्टखात्तेषामस्ति विशेषः । अत एव च मूर्तानाममूर्तानां च द्रव्याणां मूर्तवेनामूर्तखेन च तद्भावेन विशिष्टखादिमे मूर्ता गुणा इमे अमूर्ता अथ ज्ञानादिविशेषगुणभेदेन द्रव्यभेदमावेदयति-लिंगेहिं जेहिं लिङ्गैथैः सहजशुद्धपरमचैतन्यविलासरूपैस्तथैवाचेतनै डरूपैर्वा लिङ्गैश्चिदैविशेषगुणैथैः करणभूतैर्जीवन कर्तृभूतेन हवदि विण्णादं विशेषेण ज्ञातं भवति । किं कर्मतापन्नम् । दव्यं द्रव्यम् । कथंभूतम् । जीवमजीवं च जीवद्रव्यमजीवद्रव्यं च ते मुत्तामुत्ता गुणा णेया ते तानि पूर्वोक्तचेतनाचेतनलिङ्गानि मूर्तामूर्तगुणा ज्ञेया ज्ञातव्याः । ते च कथंभूताः । अतब्भावविसिहा अतद्भावविशिष्टाः । तद्यथा-शुद्धजीवद्रव्ये ये केवलज्ञानादिगुणास्तेषां शुद्धजीवप्रदेशैः सह यदेकत्वमभिन्नत्वं तन्मयत्वं स तद्भावो भण्यते, तेषामेव गुणानां तैः प्रदेशैः सह यदा संज्ञालक्षणप्रयोजनादिभेदः क्रियते तदा पुनरतद्भावो भण्यते, तेनातद्भावेन संज्ञादिभेदरूपेण स्वकीयस्वकीयद्रव्येण सह विशिष्टा भिन्ना इति, द्वितीयव्याख्यानेन पुनः स्वकीयद्रव्येण सह सद्भावेन तन्मयत्वेनान्यद्रव्यादिविशिष्टा हैं ॥ ३७ ॥ आगे गुणोंके भेदसे ही द्रव्योंमें भेद है, ऐसा दिखलाते हैं -[यैलि। जिन चिह्नोंसे [जीवः] जीव [च] और [अजीवः] अजीव [द्रव्यं] द्रव्य [ज्ञातं भवति] जाना जाता है, [ते] वे चिह्न (लक्षण) [तद्भावविशिष्टाः] द्रव्योके स्वरूपकी विशेषता लिये हुए [मूर्तामूर्ता गुणाः मूर्तीक और अमूर्तीक गुण [ज्ञेयाः] जानने चाहिये । भावार्थ-जो अपने द्रव्यके आधार रहें, उन्हें गुण कहते हैं । वे गुण द्रव्यके चिह्न हैं । द्रव्यका स्वरूप गुणोंसे जाना जाता है, इस कारण द्रव्य लक्ष्य है, गुण लक्षण है। लक्ष्य-लक्षण दोनोंमें कथंचित् भेद भी है, और किसी प्रकारसे अभेद भी है। यही दिखलाते हैं, जो द्रव्य है, वह गुण नहीं है, जो गुण है, वह द्रव्य नहीं है, ऐसा जो गुण-गुणी भेद कहा जावे, तो भेद है, और यदि वस्तुका स्वरूप विचारा जाय, तो लक्ष्य-लक्षणमें भेद ही नहीं है, क्योंकि प्रदेश-भेद नहीं है, एक ही है। जो जिस द्रव्यका स्वभाव है, वह अपनी अपनी विशेषताको लिये हुये है, इस कारण मूर्तीक द्रव्यके मूर्तीक गुण होते हैं, और अमूर्तीकके अमूर्तीक गुण होते हैं। एक पुद्गल द्रव्य मूर्तीक है, और जीव, धर्म, अधर्म, आकाश-काल, ये पाँच द्रव्य अमूर्तीक हैं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy