SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ कुन्दकुन्दविरचितः [अ० १, गा० ८५वच्छन्नगर्तसंगतस्य करेणुकुट्टनीगात्रासक्तस्य प्रतिद्विरददर्शनोद्धताविधावितस्य च सिन्धुरस्येव भवति नाम नानाविधो बन्धः । ततोऽमी अनिष्टकार्यकारिणो मुमुक्षुणा मोहरागद्वेषाः सम्यग्निमलकापं कषित्वा क्षपणीयाः ॥ ८४॥ अथामी अमीभिर्लिखैरुपलभ्योद्भवन्त एव निशुम्भनीया इति विभावयति अढे अजधागहणं करुणाभावो य मणुवतिरिएसु। विसएसु य प्पसंगो मोहस्सेदाणि लिंगाणि ।। ८५॥ अर्थ अयथाग्रहणं करुणाभावश्च तिर्यङ्मनुजेषु ।। विषयेषु च प्रसङ्गो मोहस्यैतानि लिङ्गानि ॥ ८५॥ अर्थानामयाथातथ्यपतिपत्त्या तिर्यग्मनुष्येषु प्रेक्षाहेष्वपि कारुण्यबुद्धया च मोहमभीष्टकर्मप्रदेशानामत्यन्तविश्लेषो द्रव्यमोक्षः, इत्थंभूतद्रव्यभावमोक्षाद्विलक्षणः सर्वप्रकारोपादेयभूतस्वाभाविकसुखविपरीतस्य नारकादिदुःखस्य कारणभूतो विविधबन्धो जायते । तम्हा ते संखवइदव्वा यतो रागद्वेषमोहपरिणतस्य जीवस्येत्थंभूतो बन्धो भवति ततो रागादिरहितशुद्धात्मध्यानेन ते रागद्वेषमोहाः सम्यक् क्षपयितव्या इति तात्पर्यम् ॥ ८४ ॥ अथ स्वकीयस्वकीयलिङ्गै रागद्वेषमोहान् ज्ञात्वा यथासंभवं त एव विनाशयितव्या इत्युपदिशति-अढे अजधागहणं शुद्धात्मादिपदार्थे यथास्वरूपस्थितेऽपि विपरीताभिनिवेशरूपेणायथाग्रहणं करुणाभावो य शुद्धात्मोपलब्धिलक्षगपरमोपेक्षासंयमाद्विपरीतः करुणाभावो दयापरिणामश्च, अथवा व्यवहारेण करुणाया अभावः । केषु विषयेषु । मणुवतिरिएम मनुष्यतिर्यग्जीवेषु इति [तस्मात् ] इसलिये [ते] वे राग, द्वेष, और मोहभाव [संक्षपयितव्याः ] मूल सत्तासे क्षय करने योग्य हैं । भावार्थ-जीवके राग, द्वेष, मोह, इन तीन भावोंसे ज्ञानावरणादि अनेक कर्मबन्ध होते हैं, इसलिये इन तीनों भावोंका नाश करना चाहिये । जैसे जंगलका मदोन्मत्त हस्ती (हाथी) मोहसे अज्ञानी होकर सिखलाई हुई कुट्टिनी हस्तिनीको अत्यंत प्रेमभावके वश होकर आलिंगन करता है, तथा द्वेष भावसे अन्य हस्तियोंको उस हस्तिनीके पास आते देख लड़नेको सामने दौड़ता है, और तृणादिकसे आच्छादित (टैंके हुए) गड्ढे में पड़कर पकड़नेवाले पुरुषोंसे नाना प्रकारसे बाँधा जाता है । इसीतरह इस जीवके भी मोह, राग, द्वेष भावोंसे अनेक प्रकार कर्मबंध होता है। इसलिये मोक्षकी इच्छा करनेवालेको अनिष्ट कार्यके कारणरूप मोहादि तीनों भाव मूलसत्तासे ही सर्व प्रकार क्षय करना चाहिये ॥ ८४ ।। आगे कहते हैं, कि ऊपर कहे तीनों भाव इन लक्षणोंसे उत्पन्न होते देखकर नाश करना चाहिये[अर्थ ] पदार्थोंमें [अयथाग्रहणं ] जैसेका तैसा ग्रहण नहीं करना, अर्थात् अन्यका अन्य जानना [च] तथा [तियङ्मनुजेषु] तिर्यंच और मनुष्योंमें [करुणाभावः] ममतासे दयारूप भाव [च] और [विषयेषु ] संसारके इष्ट अनिष्ट पदार्थोंमें [प्रसङ्गः] लगना [एतानि] इतने [मोहस्य] मोहके [लिङ्गानि ] चिह्न हैं ॥ भावार्थ-मोहके तीन भेद हैं-दर्शनमोह, राग, और द्वेष । पदार्थोंको औरका और जानना, तथा मनुष्य तिर्यंचोंमें ममत्वबुद्धिसे दया होना, ये तो दर्शन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy