SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ कुन्दकुन्दविरचितः Jain Education International ९२ केवलं प्रालम्बमिव केवलमात्मानं परिच्छिन्दतस्तदुत्तरोत्तरक्षणक्षीयमानकर्तृकर्मक्रियाविभागतया निःक्रियं चिन्मात्रं भावमधिगतस्य जातस्य मणेरिवाकम्प वृत्तनिर्मलालोकस्यावश्यमेव निराश्रयतया मोहतमः प्रलीयते । यद्येवं लब्धो मया मोहवाहिनीविजयोपायः ॥ ८० ॥ अथैवं प्राप्तचिन्तामणेरपि मे प्रमादो दस्युरिति जागर्ति जीवो ववगमोहो उवलो तच्चमप्पणो सम्मं । जहदि जदि रागदोसे सो अप्पाणं लहदि सुद्धं ॥ ८१ ॥ जीवो व्यपगतमोह उपलब्धवांस्तत्त्वमात्मनः सम्यक् । जहाति यदि रागद्वेषौ स आत्मानं लभते शुद्धम् ॥ ८१ ॥ एवमुपवर्णितस्वरूपेणोपायेन मोहमपसार्यापि सम्यगात्मतत्त्वमुपलभ्यापि यदि नाम रागद्वेषौ निर्मूलयति तदा शुद्धमात्मानमनुभवति । यदि पुनः पुनरपि तावनुवर्तेते तदा प्रमादमोहक्षपणसमर्थपरिणाम विशेषबलेन पश्चादात्मनि योजयति । तदनन्तरमविकल्पस्वरूपे प्राप्ते, यथा पर्यायस्थानीयमुक्ताफलानि गुणस्थानीयं धवलत्वं चाभेदनयेन हार एव तथा पूर्वोक्तद्रव्यगुणपर्याया अभेदनयेनात्मैवेति भावयतो दर्शनमोहान्धकारः प्रलीयते । इति भावार्थः ॥ ८० ॥ अथ प्रमादोत्पादकचारित्रमोहसंज्ञचौरोऽस्तीति मत्वाऽऽत परिज्ञानादुपलब्धस्य शुद्धात्मचिन्तामणेः रक्षणार्थं जागतति कथयति — जीवो जीवः कर्ता । किंविशिष्टः । वत्रगदमोहो शुद्धात्मतत्वरुचिप्रतिबन्धकविनाशितदर्शनमोह | पुनरपि किंविशिष्टः । उवलद्धो उपलब्धवान् ज्ञातवान् । किम् । तच्च परमानन्दैकस्वभावात्मतत्त्वम् । कस्य संबन्धि | अप्पणो निजशुद्धात्मनः। कथम् । सम्मं सम्यक् संशयादिरहितत्वेन जहदि जदि रागदोसे शुद्धात्मानुभूतिलक्षणवीतरागचारित्रप्रतिबन्धकौ चारित्रमोहसंज्ञौ रागद्वेषौ यदि त्यजति सो अप्पाणं लहदि सुद्धं स एवभेदरत्नत्रयपरिणतो जीवः शुद्धबुद्वैकस्वभावमात्मानं लभते मुक्तो भवतीति । किंच पूर्वं ज्ञानकण्ठिकायां ' उवओगविसुद्धो सो खवेदि देहुब्भवं दुक्ख' इत्युक्तम्, अत्र तु 'चय ( जह )दि जदि रागदोसे सो अप्पाणं कर्ता, कर्म, क्रियाका भेद क्षीण होता है, तभी क्रिया रहित चैतन्य स्वभावको प्राप्त होता है । जैसे चोखे (खरे) रत्नका अकंप निर्मल प्रकाश है, तैसे ही चैतन्य प्रकाश जब निर्मल निश्चल होता है, तब आश्रय विना मोहरूपी अंधकारका अवश्य ही नाश होता है। आचार्य महाराज कहते हैं, जो इस भांति स्वरूपकी प्राप्ति होती है, तो मैंने मोहकी सेनाके जीतनेका उपाय पाया ॥ ८० ॥ आगे कहते हैं, कि यद्य मैंने स्वरूप-चिंतामणि पाया है, तो भी प्रमादरूप चोर अभी मौजूद है, इसलिये सावधान होकर मैं जागता हूँ – [ व्यपगतमोह : ] जिससे मोह दूर हो गया है, ऐसा [ जीवः ] आत्मा [ आत्मनः] आत्माका [ सम्यक् तत्त्वं ] यथार्थ स्वरूप [ उपलब्धवान् ] प्राप्त करता हुआ [ यदि ] जो [ रागद्वेषौ ] राग द्वेषरूप प्रमाद भाव [ जहाति ] त्याग देवे, [ तदा ] तो [ सः ] वह जीव [ शुद्धं आत्मानं ] निर्मल निज स्वरूपको [ लभते ] प्राप्त होवे । भावार्थ - जो कोई भव्यजीव पूर्व कहे हुए उपायसे मोहका नाश करे, आत्म-तत्त्वरूप चिंतामणि -रत्नको पावे, और पानेके पश्चात् राग [ अ० १, गा० ८१ For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy