SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ४० [ अ० १, गा० ३४ ज्ञानेनानादिनिधननिष्कारणासाधारणस्वसंवेद्य [संचेत्य]मानचैतन्यसामान्यमहिम्नश्चेतकस्वभावेनैकत्वात् केवलस्यात्मन आत्मनात्मनि संचेतनात् श्रुतकेवली । अलं विशेषाकांक्षाक्षोभेण, स्वरूपनिश्चलैरेवावस्थीयते ॥ ३३ ॥ अथ ज्ञानस्य श्रुतोपाधिभेदमुदस्यति - कुन्दकुन्दविरचितः Jain Education International सुत्तं जिणोवदिहं पोग्गलदव्व पगेहिं वयणेहिं । तं जाणणा हि णाणं सुत्तस्स य जाणणा भणिया ॥ ३४ ॥ सूत्रं जिनोपदिष्टं पुद्गलद्रव्यात्मकैर्वचनैः । तज्ज्ञप्तिर्हि ज्ञानं सूत्रस्य च ज्ञप्तिर्भणिता ॥ ३४ ॥ श्रुतं हि तावत्सूत्रम् । तच्च भगवदर्हत्सर्वज्ञोपज्ञं स्यात्कारकेतनं पौद्गलिकं शब्दब्रह्म । तज्ज्ञप्तिर्हि ज्ञानम् । श्रुतं तु तत्कारणत्वात् ज्ञानत्वेनोपचर्यत एव । एवं सति सूत्रस्य ज्ञप्तिः श्रुतज्ञानरत्नत्रयाराधकजनोऽपि पूर्वोक्तलक्षणस्यात्मनो भावश्रुतज्ञानेन स्वसंवेदनान्निश्चयश्रुतकेवली भवतीति । किंच - यथा कोsपि देवदत्त आदित्योदयेन दिवसे पश्यति, रात्रौ किमपि प्रदीपेनेति । तथादित्योदयस्थानीयेन केवलज्ञानेन दिवस स्थानीयमोक्षपर्याये भगवानात्मानं पश्यति । संसारी विवेकीजनः पुनर्निशास्थानीयसंसारपर्याये प्रदीपस्थानीयेन रागादिविकल्परहित परमसमाधिना निजात्मानं पश्यतीति । अयमत्राभिप्रायः - आत्मा परोक्षः, कथं ध्यानं क्रियते इति संदेहं कृत्वा परमात्मभावना न त्याज्येति ॥ ३३ ॥ अथ शब्दरूपं द्रव्यश्रुतं व्यवहारेण ज्ञानं निश्चयेनार्थ परिच्छित्तिरूपं भावश्रुतमेव ज्ञानमिति कथयति । अथवात्मभावनारो निश्चयश्रुतकेवली भवतीति पूर्वसूत्रे भणितम् । अयं तु व्यवहारश्रुतकेवलीति कथ्यते — मुत्तं द्रव्यश्रुतम् । कथंभूतम् । जिणोवदिहं जिनोपदिष्टम् | कैः कृत्वा । पोग्गलदव्यपगेहिं वयणेहिं पुद्गलद्रव्यात्मकैर्दिव्यध्वनिवचनैः । तं जाणणा हि णाणं तेन पूर्वोक्तशब्दश्रुताधारेण ज्ञप्तिरर्थ परिच्छित्तिर्ज्ञानं भण्यते । हि और श्रुतकेवली दोनों समान हैं । भेद केवल इतना ही है, कि केवलज्ञानी संपूर्ण अनंत ज्ञानशक्तियोंसे वेदता है, श्रुतकेवली कितनीएक शक्तियोंसे वेदता है । ऐसा जानकर जो सभ्यग्दृष्टि हैं, वे अपने स्वरूपको स्वसंवेदन ज्ञानसे वेदते हैं, तथा आपमें निश्चल होकर स्थिर होते हैं, और जैसे कोई पुरुष दिनमें सूर्य के प्रकाशसे देखता है, उसी प्रकार केवलज्ञानी अपने केवलज्ञानसे आपको देखते हैं । तथा जैसे कोई पुरुष रात्रिको दीपक प्रकाशसे देखता है, उसी प्रकार संसारपर्यायरूध रात्रिमें ये सम्यगदृष्ठि विवेकी भावश्रुतज्ञानरूप दीपकसे अपनेको देखते हैं । इस तरह केवली और श्रुतकेवली समान हैं ॥ ३३ ॥ आगे ज्ञानके श्रुतरूप उपाधिभेदको दूर करते हैं - [ पुद्गलद्रव्यात्मकैः ] पुद्गलद्रव्यस्वरूप [ वचनैः ] वचनोंसे [जिनोपदिष्टं] जो जिनभगवान् का उपदेश किया हुआ है, [ सूत्रं ] वह द्रव्यश्रुत है, [हि ] निश्चयकर [ तद्ज्ञप्तिः ] उस द्रव्यश्रुतका जानना वह [ ज्ञानं ] भावश्रुत ज्ञान है । [ च सूत्रस्य ] और द्रव्यश्रुतको भी [ ज्ञप्तिः ] ज्ञान [भणिता ] ' व्यवहारसे ' कहा है । भावार्थ– द्रव्यश्रुत पुगलमय है, क्योंकि वह बीतराग भगवानका अनेकान्तरूप वचन है । इस द्रव्यश्रुतको जो ज्ञान I For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy