SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ कुन्दकुन्दविरचितः [अ० १, गा० १परमानन्दसुधारसपिपासितानां हिताय भव्यानाम् । क्रियते प्रकटिततत्त्वा प्रवचनसारस्य वृत्तिरियम् ॥ ३॥ _अथ खलु कश्चिदासन्नसंसारपारावारपारः समुन्मीलितसातिशयविवेकज्योतिरस्तमितसमस्तैकान्तवादविद्याभिनिवेशः पारमेश्वरीमनेकान्तविद्यामुपगम्य मुक्तसमस्तपक्षपरिग्रहतयात्यन्तमध्यस्थो भूखा सकलपुरुषार्थसारतया नितान्तमात्मनो हिततमां भगवत्पश्चपरमेष्ठिप्रसादोपजन्यां परमार्थसत्यां मोक्षलक्ष्मीमक्षयामुपादेयवेन निश्चिन्वन् प्रवर्तमानतीर्थनायकपुरःसरान् भगवतः पञ्चपरमेष्ठिनः प्रणमनवन्दनोपजनितनमस्करणेन संभाव्य सर्वारम्भेण मोक्षमार्ग संपतिपद्यमानः प्रतिजानीते । [अथ सूत्रावतार:-] एस सुरासुरमणुसिंदवंदिदं धोदघाइकम्ममलं । पणमामि वड्ढमाणं तित्थं धम्मस्स कत्तारं ॥ १ ॥ सेसे पुण तित्थयरे ससव्वसिद्धे विसुद्धसम्भावे । समणे य णाणदंसणचरित्ततववीरियायारे ॥ २ ॥ मेष्ठिप्रसादोत्पन्नां मुक्तिश्रियमुपादेयत्वेन स्वीकुर्वाणः, श्रीवर्धमानस्वामितीर्थकरपरमदेवप्रमुखान् भगवतः पञ्चपरमेष्ठिनो द्रव्यभावनमस्काराभ्यां प्रणम्य परमचारित्रमाश्रयामीति प्रतिज्ञां करोति पणमामीत्यादिपदखण्डनरूपेण व्याख्यानं क्रियते-पणमामि प्रणमामि । स कः । कर्ता एस एषोऽहं ग्रन्थकरणोद्यतमनाः स्वसंवेदनप्रत्यक्षः । कम् । वड्ढमाणं अवसमन्तादृद्धं वृद्धं मानं प्रमाण ज्ञानं यस्य स भवति वर्धमानः, 'अवाप्योरलोपः' इति लक्षणेन भवत्यकारलोपोऽवशब्दस्यात्र, तं रत्नत्रयात्मक दोहा-महातत्त्व महनीय मह, महाधाम गुणधाम । चिदानंद परमातमा, वंदौं रमताराम ॥ २ ॥ कुनय-दमनि सुवचन-अवनि, रमनि स्यातपद सुद्ध । जिनवानी मानी मुनिप, घटमें करहु सुबुद्धि ॥ ३ ॥ चौपाई-पंच इष्टपदके पद वंदौं । सत्यरूप गुरु गुण अभिनंदौं । प्रवचनसारग्रंथकी टीका । बालबोध भाषामय नीका ॥ ४ ॥ रचौं आप परकौं हितकारी । भव्यजीव-आनंद विथारी । प्रवचन-जलधि अरथ-जल लैहै । मतिभाजन समान जन पैहै ॥ ५ ॥ दोहा-अमृतचंद्रकृत संसकृत, टीका अगम अपार । तिस अनुसार कहौं कछू, सुगम अलप विस्तार ॥ ६ ॥ श्रीकुंदकुंदाचार्य प्रथम ही ग्रन्थके आरंभमें मंगलाचरणके लिये नमस्कार करते हैं [एष अहं वर्धमानं प्रणमामि ] यह जो मैं "अपने अनुभवके गोचर ज्ञानदर्शनस्वरूप" कुंदकुंदाचार्य हूँ, सो वर्धमान जो देवाधिदेव परमेश्वर परमपूज्य अंतिमतीर्थकर उनको नमस्कार करता हूँ। कैसे हैं ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy