SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ २६ नवस्मरणादिसङ्ग्रहे चित्रं विभो ! कथमवाङ्मुखवृन्तमेथ, विष्वक् पतत्यविरला सुरपुष्पवृष्टिः १ । त्वद्गोचरे सुमनसां यदि वा मुनीश !. गच्छन्ति नूनमध एव हि बन्धनानि ॥ २० ॥ स्थाने गभीर हृदयोदधिसम्भवायाः, पीयूषतां तव गिरः समुदीरयन्ति । पीत्वा यतः परमसम्मदसङ्गभाजो, भव्या व्रजन्ति तरसाऽप्यजरामरत्वम् ॥ २१ ॥ स्वामिन् । सुदूरमवनम्य समुत्पतन्तो, मन्ये वदन्ति शुचयः सुरवामरौघाः । येsस्मै नतिं विद्यते मुनिपुङ्गवाय, ते नूनमूर्ध्वगतयः खलु शुद्धभावाः ॥ २२ ॥ श्यामं गभीरगिरमुज्ज्वलहेमरत्न सिंहासनस्थमिह भव्यशिखण्डिनस्त्वाम् । आलोकयन्ति रभसेन नदन्तमुचै चामीकराद्रिशिरसीव नवाम्बुवाहम् ॥ २३ ॥ उद्गच्छता तव शितिद्युतिमण्डलेन, लुसच्छदच्छविरशोकतरुर्बभूव । सान्निध्यतोऽपि यदि वा तव वीतराग !, नीरागतां व्रजति को न सचेतनोऽपि १ ॥ २४ ॥ भो भोः ! प्रमादमवधूय भजध्वमेन मागत्य निर्वृतिपुरिं प्रति सार्थवाहम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy