________________
नवस्मरणादिसङ्ग्रहे षष्ठं अजितशान्तिस्मरणम् ।
अजिअं जिअसत्र्वभयं, संतिं च पसंतसव्वगयपावं । जयगुरु संतिगुणकरे, दो वि जिणवरे पणिवयामि ॥ ॥ १ ॥ गाहा ॥ ववगयमंगलभावे, ते हं विउलतवनिम्मलसहावे । निरुवममहप्पभावे, थोसामि सुदिट्ठसम्भावे ||२|| गाहा सव्वदुक्ख पसंतीणं, सव्वपावप्पसंतिणं । सया अजिय
संतीणं, णमो अजिअसंतिणं ॥ ३ ॥ सिलोगो ॥ अजियजिण ! सुहृप्पवत्तणं, तव पुरिसुत्तम ! नामकित्तणं । तह य धिमइप्पवत्तणं, तव य जिणुत्तम ! संति ! कित्तणं ॥ ४ ॥ मागहिआ ॥ किरिआविहिसंचिअकम्मकिलेसविमुक्खयरं, अजिअं निचिअं च गुणेहिं महामुणिसिद्धिगयं । अजिअस्स य संतिमहामुणिणो वि अ संतिकरं, सययं मम निबुइ
कारणयं च नमसणयं ॥ ५ ॥ आलिंगणयं ॥ पुरिसा ! जइ दुक्खवारणं, जइ अ विमग्गह सुक्खकारणं । अजिअं संतिं च भावओ, अभयकरे सरणं पवज्जहा || ६ || मागहिआ ॥
अरइ-रइतिमिरविरहिअमुवरयजरमरणं, सुर-असुरगरुल-भुयगवइपययपणिवइअं । अजिअमहमवि अ सुनयनयनिउणमभयकरं, सरणमुवसरिअ भुवि-दिविजमहिअं सययमुवणमे ॥ ७ ॥ संगययं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org