________________
नवस्मरणादिसङ्कहे चिट्ठउ दूरे मंतो, तुझ पणामो वि बहुफलो होइ । नरतिरिएसु वि जीवा, पार्वति न दुक्खदोगचं ॥३॥ तुह सम्मत्ते लद्धे, चिंतामणिकप्पपायवन्भहिए। पावंति अविग्घेणं, जीवा. अयरामरं ठाणं ॥४॥ इअ संथुओ महायस!, भत्सिन्भरनिन्भरेण हिअएण। ता देव! दिज बोहिं, भवे भवे पास! जिणचंद ! ॥६॥
तृतीयं संतिकरस्मरणम् । संतिकरं संतिजिणं, जगसरणं जयसिरीइ दायारं । समरामि भत्तपालग-निव्वाणीगरुडकयसेवं ॥१॥ है सनमो विप्पोसहि-पत्ताणं संतिसामिपायाणं । झौं स्वाहामंतेणं, सव्वासिवदुरिअहरणाणं ॥२॥ ॐ संतिनमुक्कारो, खेलोसहिमाइलद्विपत्ताणं । सौं ह्रौँ नमो सव्वोसहिपत्ताणं च देइ सिरिं ॥३॥ वाणीतिहुअणसामिणि-सिरिदेवीजक्खरायगणिपिडगा। गहदिसिपालसुरिंदा, सया वि रक्खंतु जिणभत्ते ॥४॥ रक्खंतु मम रोहिणि, पन्नत्ती वजसिखला य सया। वजंकुसि चक्केसरि, नरदत्ता कालि महकाली ॥५॥ ९
. ११ १२ १३ गोरी तह गंधारी, महजाला माणवी अवहरुटा ।
१४ १५ अच्छुत्ता माणसिआ महमाणसिआओ देवीओ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org