________________
१८६
मवस्मरणादिसङ्घहे जे गुणि जीवने ऊपरे रे कीधो जेह कषाय करो भवि खामणां । विनय करी तस भक्तिथी रे दोष सवि ते खमाय करो भवि खामणां ॥२॥ गुणद्वेषे मत्सर धर्यो रे आ भव परभव जेह करो भवि खामणां । पाय लागी त्रिविधे करी रे तास खमा तेह करो भवि खामणां ॥३॥ चोरासीलाख योनिमां रे वसीयो वार अनंत करो भवि खामणां । वैर विरोध कर्या तिहां रे खामुं ते थइ शांत करो भवि खामगां ॥४॥ सर्व जीव खमजो तुमे रे मारो जे अपराध करो भवि खामणां । मैत्री करुं सवि जीवसुं रे तरुं संसार अगाध करो भवि खामणां ॥५॥ क्रोध करी खामे नहीं रे नरक निगोद आवास करो भवि खामणां । चोखे चित्ते खामतां रे स्वर्ग मुक्तिमां वास करो भवि खामणां ॥६॥ जेह खमे खामे वली रे ते आराधक थाय करो भवि खामणां । जेह खमे नहीं खामतां रे आराधना तस जाय करो भवि खामणां ॥७॥ कूरगडू चउ तप करी रे खामतां केवलनाण करो भवि खामणां । चंदनबाला तिम वली रे मृगावती सुजाण करो भवि खामणां ॥८॥ चंडप्रद्योतने दीधलो रे राज्य लीधो जे तास करो भवि खामणां । पडिकमणुं उदायीए रे त्यार पछे कयु खास करो भवि खामणां ॥९॥ तेणे खमजो खमावजो रे चित्त करी निरमाय करो भवि खामणां । म करो कुंभारनी परे रे, वैर विरोध खमाय करो भवि खामणां ॥१०॥ समवसरणमां जिनवरे रे उत्तम पर्षदा मांय करो भवि खामणां । पद्मविजय कहे भाषीयो रे सहयो भवि उच्छाहि करो भवि खामणां ॥११॥
॥ इति स्वामणां सज्वाय ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org