________________
पञ्चपरमेष्ठिनमस्कार।
पञ्चपरमेष्ठिनमस्कारः । (आचार्यप्रवरउद्योतनसूरिकृतकुवलयमालाकथान्तर्गतः) एस करेमि पणामं अरहताणं विसुद्धकम्माणं । सव्वातिसयसमग्गा अरहंता मंगलं मज्झ ॥१॥ उसभाईए सव्वे चउवीसं जिणवरे णमंसामि। . होहिंति जे वि संपइ ताणं पिकओ णमोकारो ॥२॥ ओसप्पिणि तह अवसप्पिणीसु सव्वासुजे समुप्पण्णा। तीता-ऽणागय-भूया सव्वे वंदामि अरहते ॥३॥ भरहे अवरविदेहे पुम्वविदेहे य तह य एरवए। पणमामि पुक्खरद्धे धायइसंडे य अरहंते ॥४॥ अच्छंति जे वि अज वि णर-तिरए देव-णरयजोणीसु। एगाणेयभवेसु य भविए वंदामि तित्थयरे ॥५॥ तित्थयरणामगोत्तं वेएंते बद्धमाण-बद्धे य । बंधिसु जे वि जीवा अजं चिय ते वि वंदामि ॥६॥ विहरंति जे मुणिंदा छउमत्था अहव जे गिहत्था वा। उप्पण्णणाणरयणा सव्वे तिविहेण वंदामि ॥७॥ जे संपइ परिसत्था अहवा जे समवसरणमज्झत्था। देवच्छंदगया वा जे वा विहरंति धरणियले ॥८॥ साहेति जे वि धम्म जेवण साहेति छिण्णमयमोहा। वंदामि ते वि सव्वे तित्थयरे मोक्खमग्गस्स ॥९॥ तित्थयरीओ तित्थंकरे य सामे य कसिण गोरे य। मुत्ताहल-पउमाभे सव्वे तिविहेण वंदामि ॥१०॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org