SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रमङ्गलगाथाः। १४३ मंडिय-मोरियपुत्ते अकंपिए चेव अयलभायो य । मेयजे य पभासे य गणहरा हुंति वीरस्स ॥२१॥ चुइपहसासणयं जयइ सया सव्वभावदेसणयं । कुसमयमयणासणयं जिणिंदवरवीरसासणयं ॥२२॥ सुहम्मं अग्गिवेसाणं, जंत्रूणामं च कासवं । पभवं कचायणं वंदे, वच्छं से जंभवं तहा ॥२३॥ जसभदं तुंगियं वंदे, संभूयं चेव माढरं । भद्दबाहुं च पाइण्णं, थूलभदं च गोयमं ॥२४॥ एलावचसगोत्तं वदामि महागिरि सुहत्थि च। तत्तो कोसियगोत्तं बहुलस्स सरिव्वयं वंदे ॥२६॥ हारियगोत्तं साइं च बंदिमो हारियं च सामज । वंदे कोसियगोत्तं संडिल्लं अजजीयधरं ॥२६॥ तिसमुदखायकित्ति दीव-समुद्देसु गहियपेयालं । वंदे अजसमुदं अक्खुभियसमुद्दगंभीरं ॥२७॥ भणगं करगं झरगं पभावगं णाण-दसणगुणाणं । वंदामि अजमंगुं सुयसागरपारगं धीरं ॥२८॥ णाणम्मि दंसम्मि य तव विणए णिचकालमुजुत्तं । अजाणंदिलखमणं सिरसा वंदे पसण्णमणं ॥२९॥ वड्ढउ वायगवंसो जसवंसो अजणागहत्थीणं । वागरण-करण-भंगिय-कम्मप्पयडीपहाणाणं ॥३०॥ जच्चंजणधाउसमप्पहाण मुद्दीय-कुवलयनिहाणं । वड्ढउ वायगवंसो रेवइणक्खत्तणामाणं ॥३१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy