________________
१२०
प्रवस्मरणाहिल
भव्वे सपज्जबसिए अजबसिए असबजीबेसु । अप्पबहुसं भणिमो, एगं दो वा जहनेणं ॥२०॥ उक्कोस नव सहस्सा, आहारसरीरगा हवंति सुए । अंतरमस्स जहन्नं, समयं छम्मास गुरु भणियं ॥ २१॥ इतो असं उब्वियाणि हुंति य सरीरमाणि जए । ततो असंखगुणिया, ओरालियदेहसंघामा ||२२|| ततो तेयसकम्मण, हुंति सरीराणि णंतगुणियाणि । विस्वरभेयवियारो, णेयब्वो सुयसमुद्दाओ ९ ॥२३॥ नरसंखाउयगमणं, रयणाए भवण जाव ईसाणे । ताण तणु जहन्नेणं, परिमाणं अंगुलपहतं ||२४|| ताण ठिह जहनेणं, मासपहुतं ति होइ नायव्वा । उक्कोस पुचकोडी, जेतणू पंचधणुहस्यं ॥ २५ ॥ सक्कर- सणाइए, मणुयाणं तणु जहन्नओ होइ । रयणिपत्तं णेयं, उक्कोसं पुत्र्वभणियं तु ॥ २६३ ॥ ताण ठिह जहनेणं, वासपहुतं तु होइ णायव्वा । उक्कोसा पुवं पिव, आगममाणस्स एमेव ||२७|| धम्माऽधम्माssगासा, जीवा कालो य खायगं चैव । सासायण उवसमियं, अपुग्गलाई तु एयाइं ||२८|| ओरालिय वेडव्विय, आहारग तेयसं झुणी य मणो । उस्सास निस्सास, कम्मण-कम्माणि छाय तमो ॥ २९ ॥ वग्गणअनंत आयव, मिस्सक्खंधो अचित्तमहखंधो । der स्वाओवसमं, उज्जोय पुग्गल सुए भणियं ॥ ३० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org